समाचारं

[अन्वेषणं कुर्वन्तु] शङ्घाईनगरस्य सुन्दरः सूर्यास्तः सर्वत्र अन्तर्जालस्य लोकप्रियः अस्ति, एतेषु स्थानेषु आगच्छन्तु तस्य अनुभवं कुर्वन्तु →

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यस्क,लिङ्गाङ्गे सूर्योदयः सूर्यास्तं च अग्निपूर्णं भवति,एतावत् मनमोहकरूपेण सुन्दरम् अस्ति।परन्तु शाङ्घाई-नगरस्य सूर्यास्तस्य सौन्दर्यं तत्रैव न स्थगयति ।अद्य नगरपालिकायाः ​​हरितीकरणस्य नगररूपस्य च ब्यूरो भवन्तं तस्य तालान् उद्घाटयितुं साहाय्यं कुर्वन्तुअनेकाः महान् उद्यानानि हरितस्थानानि च,यथा भवन्तः अपि स्वचक्षुषा साक्षिणः भवेयुःतेषां रोमाञ्चकारीणां गोधूलिक्षणानां विवरणाय↓

बिन्जियांग वन उद्यान

ग्रीष्मकालस्य सायं, बिन्जियाङ्ग वन उद्यानस्य तटीयतटबन्धस्य उपरि मृदुः सायं वायुः प्रवहति,सूर्यः शनैः शनैः क्षितिजं प्रति डुबति स्म, आकाशः च सुवर्णात् नारङ्गात् गुलाबी बैंगनीपर्यन्तं भव्यवर्णैः रञ्जितः आसीत्... समग्रं जगत् उष्णमृदुभावेन आवृतम् आसीत्।सामञ्जस्यप्रकाशे जनाः अवर्णनीयं शान्तिं सौन्दर्यं च अनुभवन्ति । समुद्रे ग्रीष्मकालीनसूर्यस्तम्भं द्रष्टुं बिन्जियाङ्ग-वन-उद्यानम् आगच्छन्तु, यत् भवद्भ्यः अन्यं दृश्य-भोजम् आनयिष्यति~

पत्रसङ्केतः:नम्बर 3, लिंगकियाओ गाओशाटन बीच, गाओकियाओ टाउन, पुडोंग न्यू जिला

नान्हुइजुई सीव्यू पार्क

नान्हुइज़ुई सीव्यू पार्कः याङ्गत्से नदीयाः किआन्ताङ्ग् नदीयाः च चौराहे स्थितः अस्ति अस्य अद्वितीयं भौगोलिकं स्थानं शङ्घाईनगरे सूर्यप्रकाशस्य प्रथमकिरणं द्रष्टुं शक्नोति शङ्घाई। ग्रीष्मकाले समुद्रे सूर्योदयः वा सूर्यास्तं वा भवतु, एतत् सर्वोत्तमदृश्यस्थानेषु अन्यतमम् अस्ति ।