समाचारं

विदेशीयमाध्यमाः : अब्बासः मध्यपूर्वस्य स्थितिविषये चर्चां कर्तुं पुटिन् इत्यनेन सह वार्तालापं करोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १४ दिनाङ्के समाचारः प्राप्तःरोसिया गजेटा तथा टास्स् इत्येतयोः समाचारानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अगस्तमासस्य १३ दिनाङ्के प्यालेस्टिनीनेता महमूद अब्बासेन सह वार्ताम् अकरोत्। द्वयोः नेतारयोः मध्ये वार्तायां मुख्यः भागः परम्परागतरूपेण पिहितद्वारेषु एव भवति स्म । मध्यपूर्वस्य स्थितिः केन्द्रीकृता आसीत् : प्यालेस्टिनी-इजरायल-सङ्घर्षः तीव्रः अभवत्, गाजा-पट्टिका च अपूर्वं मानवीय-आपदं प्राप्नोत्

समाचारानुसारं अब्बासः समागमानन्तरं TASS प्रथम उपनिदेशकेन Mikhail Guzman इत्यनेन सह साक्षात्कारे अवदत् यत् पुटिन् इत्यनेन सह समागमः निष्कपटः मुक्तः च आसीत्, पक्षद्वयेन गाजापट्टिकायाः ​​स्थितिः, अमेरिकीकार्याणि च चर्चा कृता।

सः अवदत् यत् - "रूस-प्यालेस्टाइन-देशयोः साधारणरुचियुक्तानां सर्वेषां विषयाणां विषये वयं चर्चां कृतवन्तः। अवश्यमेव अस्मिन् गाजा-पट्टिकायाः ​​दुःखद-स्थितिः अपि अन्तर्भवति स्म । गाजा-पट्ट्यां किं भवति, अमेरिका-देशः अग्रे विकासं कथं पश्यति इति विषये वयं चर्चां कृतवन्तः स्थितिः, गाजा-घटनायाः प्रति अन्तर्राष्ट्रीयसमुदायः कथं प्रतिक्रियां दातव्या इति च अहं प्रामाणिकतया वक्तुं शक्नोमि यत् न तु प्यालेस्टिनी-जनाः न च अरब-देशाः अमेरिकी-देशस्य आधिकारिक-स्थित्या सह सहमताः सन्ति |”

समाचारानुसारं अब्बासस्य मतं यत् अमेरिकादेशस्य दबावात् संयुक्तराष्ट्रसङ्घः प्यालेस्टिनीविषये स्वस्य कार्यं पूर्णं कर्तुं असफलः अभवत्। सः अवदत् यत् – “१९४७ तमे वर्षात् संयुक्तराष्ट्रसङ्घः महासभायां सुरक्षापरिषदे च प्यालेस्टिनीविषये सहस्राधिकाः प्रस्तावाः स्वीकृतवन्तः परन्तु अमेरिकादेशस्य दबावस्य कारणात् अन्ततः संयुक्तराष्ट्रसङ्घः स्वस्य मिशनं पूर्णं कर्तुं असफलः अभवत्, असफलः च अभवत् प्यालेस्टिनीजनानाम् अधिकारानां साकारीकरणं सुनिश्चित्य संकल्पान् पारयितुं।“ (हे यिंगजुन् लिरान् इत्यनेन संकलितम्) ।