समाचारं

रूसस्य वरिष्ठः अधिकारी : युक्रेनदेशः कुर्स्कदेशे आक्रमणं कृत्वा पश्चातापं करिष्यति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भ समाचार संजाल अगस्त १४ दिनाङ्कस्य प्रतिवेदनम्मार्गंरूसस्य स्पूतनिक-जालस्थले अगस्तमासस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं संयुक्तराष्ट्रसङ्घस्य रूसस्य प्रथमः उपस्थायिप्रतिनिधिः दिमित्री पोल्यान्स्की इत्यनेन उक्तं यत् युक्रेनदेशः कुर्स्क-प्रान्तस्य उपरि कृतस्य चोरी-प्रहारस्य अतीव खेदं अनुभविष्यति इति

समाचारानुसारं पोल्यान्स्की इत्यनेन उक्तं यत् युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं सर्वेषां अन्तर्राष्ट्रीय-साझेदारानाम् कृते सर्वोत्तमम् अस्ति, "ये दावान् करोति यत् कीव-शासनं युक्रेन-संकटस्य शान्तिपूर्णं समाधानं प्राधान्यं ददाति" इति "उत्तरं दत्तं, सैन्यकार्याणि वर्धयितुं उद्दिश्य स्पष्टः विकल्पः अस्ति।"

स्पूतनिक न्यूज इत्यनेन १३ दिनाङ्के अन्यस्मिन् प्रतिवेदने उक्तं यत् रूसीसङ्घस्य सुरक्षापरिषदः उपाध्यक्षः दिमित्री मेदवेडेवः उक्तवान् यत् कुर्स्क-ओब्लास्ट्-नगरे आतङ्कवादीनां आक्रमणस्य अनन्तरं कीव-शासनस्य नेतारः विविधानि परिणामानि वहन्ति इति।

मेदवेदेवः एकस्मिन् सत्रे अवदत् यत् - "तेषां (कीव-शासनेन) यत् कृतं तत् निश्चितरूपेण दण्डं प्राप्स्यति। एतस्य दण्डस्य अर्थः अस्ति यत् कीव-नगरस्य राष्ट्रवादी-शासनस्य नेतारः अपि सन्ति, अपराधिनां कृते अत्यन्तं भिन्नाः परिणामाः।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १३ दिनाङ्के उक्तं यत् रूसस्य कुर्स्क्-प्रदेशे युक्रेन-सेनायाः आक्रमणं निरन्तरं वर्तते।

ज़ेलेन्स्की इत्यनेन तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिना सेर्स्की इत्यनेन सह वीडियो-कॉलः कृतः । पश्चात् ज़ेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् कठिनं भयंकरं च युद्धं कृत्वा अपि युक्रेन-सेना कुर्स्क-क्षेत्रे अग्रे गच्छति स्म, युक्रेन-देशस्य "वार्ता-चिप्स्" वर्धमानाः च इति