समाचारं

ज़ेलेन्स्की : रूसदेशे ७४ बस्तयः नियन्त्रितवान् अद्यापि च उन्नतिं कुर्वन् अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्क्-प्रान्तस्य ७४ बस्तयः नियन्त्रणं कृतवती अस्ति, अद्यापि च विगत-२४ घण्टेषु युक्रेन-सेनायाः अग्रपङ्क्तिः एकतः त्रीणि किलोमीटर्-पर्यन्तं उन्नतिं कृतवती अस्ति .

ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेना रूसी-युद्धबन्दीनां सङ्ख्यां गोलरूपेण कृत्वा गृहीतानाम् युक्रेन-सैनिकैः सह आदान-प्रदानं कर्तुं सज्जा अस्ति, युक्रेन-देशः स्वस्य "विनिमय-चिप्स्" वर्धयति इति च अवदत्

अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशेन सहसा पश्चिमरूसदेशस्य कुर्स्क्-प्रान्तस्य आक्रमणं कृतम् । युद्धस्य आरम्भात् आरभ्य युक्रेनदेशस्य बृहत्तमं युद्धक्षेत्रं लाभं दत्तवान्, मासान् यावत् हानिः अभवत् ।

कीव-नगरस्य मास्को-नगरस्य च अग्रपङ्क्तौ युद्धस्य विवरणं पूर्णतया सुसंगतं नास्ति ।

रूसस्य रक्षामन्त्रालयस्य अधिकारी मेजर जनरल् अलाउडिनोवः १३ दिनाङ्के उक्तवान् यत् युक्रेनदेशस्य सेना स्वस्य आक्रमणं स्थगितवती। रूसस्य रक्षामन्त्रालयेन अपि उक्तं यत् सीमातः प्रायः २६-२८ किलोमीटर् दूरे स्थिते ग्रामे युक्रेनसेनायाः आक्रमणं रूसीसेना प्रतिहृतवती। कुर्स्क-प्रदेशस्य रूस-नियुक्तः गवर्नर् स्मिर्नोवः १२ दिनाङ्के अवदत् यत् युक्रेन-सेना राज्ये न्यूनातिन्यूनं १२ किलोमीटर्-पर्यन्तं प्रविश्य ४० किलोमीटर्-विस्तृतं सीमाक्षेत्रं नियन्त्रितवती, यत्र २८ बस्तयः अपि सन्ति

युद्धक्षेत्रे किं भवति इति स्वतन्त्रतया सत्यापयितुं माध्यमाः असमर्थाः आसन् । यद्यपि रूस-युक्रेन-देशयोः बस्तयः कियत् नियन्त्रयन्ति इति बहु भिन्नाः अनुमानाः सन्ति तथापि युद्धक्षेत्रे महतीं विघ्नं जातम् इति रूसस्य एतत् दुर्लभं सार्वजनिकस्वीकारम् अस्ति रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् युक्रेनदेशं प्रतिक्रियां दातुं प्रतिज्ञां कृतवान् ।