2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये रूसीराज्यस्य ड्यूमा (उच्चसदनस्य) प्रतिनिधिः निकोलाई इवानोवः रूसी अन्तर्राष्ट्रीयदूरदर्शने (RTVI) अवदत् यत् पुटिन् इत्यनेन पूर्व अंगरक्षकः अलेक्सी ड्युमिन् इत्यस्मै कुर्स्कक्षेत्रस्य रक्षणस्य उत्तरदायी नियुक्तः एतेन विगतदिनद्वये रूसीसैन्यब्लॉगर्-जनाः सामाजिक-मञ्चेषु स्थापितानां अफवानां पुष्टिः अपि भवति ।
अलेक्सी ड्युमिन
"मम स्रोतः पूर्वमेव एतस्याः वार्तायाः पुष्टिं कृतवन्तः। ननु जियुमिंग् कालमेव (राष्ट्रपतिपुटिन् इत्यनेन सह) एकस्मिन् सभायां आमन्त्रितः आसीत्, आतङ्कवादविरोधीकार्यक्रमानाम् आचरणस्य निरीक्षणं कर्तुं च निर्देशः दत्तः। परन्तु मुख्यं कार्यं कुर्स्क-देशे आक्रमणं कुर्वतां युक्रेन-सशस्त्रसेनानां पराजयः अस्ति region Troops” इति रूसीराज्यस्य ड्यूमा-उपनिदेशकः निकोलाई इवानोवः आरआईए नोवोस्टी इत्यस्मै अवदत् ।
सः अपि अवदत् यत् इदानीं कृते आधिकारिकसूचना अद्यापि प्रचलितव्या।
अलेक्सी ड्युमिन् इत्यस्य जन्म १९७२ तमे वर्षे अगस्तमासस्य २८ दिनाङ्के कुर्स्क-ओब्लास्ट्-नगरे अभवत् ।सः वोरोनेज् उच्चसैन्य-इञ्जिनीयरिङ्ग-रेडियो-इलेक्ट्रॉनिक्स-संस्थायाः स्नातकपदवीं प्राप्तवान् २०१४ तमे वर्षे युक्रेन-संकटस्य समये ड्युमिन् विशेष-कार्यक्रम-बलस्य नेतृत्वं कृतवान् तथा च रूसस्य क्रीमिया-देशस्य कब्जायां प्रमुखां भूमिकां निर्वहति स्म, तथा च २०१६ तमस्य वर्षस्य फरवरी-मासे तुला-क्षेत्रस्य गवर्नर्-रूपेण नियुक्तः