समाचारं

NVIDIA चीनस्य विशेषचिप्स अतीव महत् अस्ति! स्टार्टअप्स RTX 4090 प्रति गच्छन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् मीडिया-समाचारानुसारं ए१००, एच्१०० इत्यादीनि चिप्-इत्येतत् सार्धवर्षं यावत् प्रतिबन्धितम् अस्ति ।

अनेकाः लघुमध्यम-आकारस्य उद्यमिनः ज्ञातवन्तः यत् विशेषसंस्करणचिप्सस्य तुलने NVIDIA इत्यस्य RTX 4090 ग्राफिक्स् कार्ड् न केवलं अधिकं व्यय-प्रभावी अस्ति, अपितु प्राप्तुं सुलभम् अपि अस्ति

यतः ए१०० तथा एच्१०० इत्येतयोः प्रतिबन्धः कृतः तदा एनवीडिया इत्यनेन चीनीयविपण्यस्य कृते क्रमशः अनेकाः विशेषचिप्सः प्रक्षेपिताः तथापि न केवलं एतेषां विशेषचिप्स् इत्यस्य कार्यक्षमता मूलसंस्करणानाम् इव उत्तमं नास्ति, अपितु मूल्यं बहुभ्यः अपि निषेधात्मकं जातम् उद्यमिनः।

यथा, एच् २० अष्टकार्ड् सर्वरस्य मूल्यं प्रायः १३ लक्षं युआन् इत्येव भवति, मुख्यमागधाः च बैडु, अलीबाबा, टेन्सेन्ट्, बाइट् इत्यादीनां प्रमुखानां अन्तर्जालकम्पनयः सन्ति

तस्य विपरीतम् NVIDIA RTX 4090 ग्राफिक्स् कार्ड् उत्तमप्रदर्शनस्य उचितमूल्येन च अधिकाधिकैः AI उद्यमिनः अनुकूलः अस्ति ।

एकः उद्यमी अवदत् यत् तस्य कम्पनीयाः पूर्वदिशा एआइ-अनुप्रयोगस्तरः आसीत्, मुख्यतया क्लाउड्-सेवानां माध्यमेन ए१०० तथा एच्१०० इत्येतयोः कम्प्यूटिंग्-शक्तिं भाडेन स्वीकृत्य, सेकेण्ड-हैण्ड्-वी१०० चिप्स्, आरटीएक्स् ३०९० ग्राफिक्स्-कार्ड् च स्थानीयतया परिनियोजनं कृतवान्

सः मन्यते यत् एआइ एप्लिकेशन लेयर व्यवसायस्य कृते RTX 4090 ग्राफिक्स् कार्ड् पर्याप्तं अधिकं च व्यय-प्रभावी अस्ति ।

अन्येन कम्पनीना उक्तं यत् RTX 4090 ग्राफिक्स् कार्ड् सम्प्रति अनेकेषां ग्राहकानाम् प्रथमः विकल्पः अस्ति तथा च अस्य मूल्यस्य उत्तमं प्रदर्शनं भवति कम्पनी अस्मिन् मासे 100 RTX 4090 ग्राफिक्स् कार्ड्स् परिनियोजितुं योजनां करोति।