2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के "वन्स् अपोन् अ टाइम् इन बियन्शुई" इति टीवी-मालायाः आधिकारिकरूपेण घोषणा अभवत्, तस्याः प्रसारणं अगस्त-मासस्य १६ दिनाङ्कात् आरभ्य युकु-इत्यत्र ऑनलाइन-रूपेण प्रसारितं भविष्यति । अस्मिन् टीवी-श्रृङ्खले गुओ किलिन्, वू झेनु च अभिनयम् अकरोत्, तस्य लेखनं निर्देशनं च मौ ज़िन्सेन् (छद्मनाम सुआन्) इत्यनेन कृतम् । नाटके नो-केयर-क्षेत्रे जीवनस्य अराजकतायाः कथा अस्ति । एतादृशी "असामान्यशैली" टीवी-श्रृङ्खला सहजतया हिट् भवितुम् अर्हति ।
भवन्तः अपि प्रथमं कथानकस्य सारं अवलोकयितुं शक्नुवन्ति:
सानुभागत्रयम् उष्णकटिबंधीयविदेशीयभूमिः यत्र मत्स्याः अजगराः च मिश्रिताः सन्ति, बिन्दुयुक्तं स्थानं यत्र समृद्धिः क्षयः च सह विद्यते बाई शेनक्सिङ्ग् नामकः एकः युवा श्रमिकः यः अप्रत्याशितरूपेण संबियाङ्गपोनगरे निवसति, सः सान्बिपोनगरस्य शान्तिकर्तारं काका कै इत्यनेन सह मिलति यः अनेकेषां शक्तिनां मध्ये भ्रमति एकः साहसिकः, दयालुतायाः किरणेन मार्गदर्शितः पुनरागमनः, स्थातुं पलायनस्य च संघर्षः कथं क्रीडति इति। ?
कथानकसारांशस्य आधारेण तथा च अस्याः टीवी-श्रृङ्खलायाः कृते प्रदर्शितानां केषाञ्चन ट्रेलराणां आधारेण नाटकं "कोलून-भित्तियुक्तं नगरम्" इत्यस्य सदृशं कथात्मकं पृष्ठभूमिं निर्माति अवश्यं कोलून-वालड्-सिटी इत्यादीनि स्थानानि हाङ्गकाङ्ग-नाटकेषु चलच्चित्रेषु च विशिष्टानि कथात्मकपृष्ठभूमिः सन्ति, अन्येषु टीवी-नाटकेषु च उपयोक्तुं न शक्यन्ते । अतः अस्य "बियान्शुई अतीतस्य" स्वकीयः "त्रिपक्षीयः सानुः" अस्ति । कोलून-भित्तियुक्तं नगरं वा त्रिपक्षीय-प्रपाताः वा, ते वस्तुतः कथन-प्रविधिषु केवलं लघु-लघु-युक्तयः एव सन्ति ।