समाचारं

ये अल्पाः जनाः प्रतिगामी जीवनं यापयन्ति ते मां रोदयन्ति यत् सज्जनाः किमर्थं विरक्ताः भवन्ति। निर्देशकः जू झेङ्गः विषयान् सम्यक् पश्यति परन्तु तस्य विषये किमपि न वदति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Retrograde Life" इत्यनेन मम नेत्रयोः अश्रुपातः अभवत् । शान वाङ्ग दहेई स्वस्य पूर्वसहकारिणां कृते अपराधबोधेन उत्तरदायित्वेन च भारं धारयति, लाओ जी स्वस्य पुत्रीं ल्युकेमिया-रोगेण रक्षति, माता किउ जिओमिन् मुस्कानेन सह दुपट्टं धारयति, हंसमुखः युवकः याङ्ग दशान् धनं प्राप्तुं स्वप्रेमिकां च विवाहयितुं स्वप्नं पश्यति... कः जनान् न रोदिति?

जू झेङ्गः द्वौ घण्टां यावत् टेकआउट् वितरितवान्, तस्य विद्युत्कारस्य अनुसरणं च मां भयेन कम्पितवान् अपि च, एतत् हास्यं नास्ति तथा च केचन कथानकाः अत्यन्तं भारवन्तः सन्ति। एते जीविताः जनाः कथं दत्तांशस्य, अल्गोरिदमस्य च नियन्त्रणे साधनपुरुषेषु विरक्ताः अभवन्, ते दिने दिने अधिकं परिश्रमं कुर्वन्ति, परन्तु दिने दिने धनं प्राप्तुं कठिनं भवति? निर्देशकः जू झेङ्गः वस्तुतः तस्य माध्यमेन दृष्टवान्, परन्तु सः तत् न अवदत्, अतः भवान् स्वयमेव तस्य विषये चिन्तयितुं शक्नोति।

एते अल्पाः जनाः यथार्थजीवने कथं हाशियाः शोषिताः च भवन्ति ? चलचित्रस्य कथानकं हृदयविदारकं भवति, सामाजिक-अन्यायस्य असन्तुलनस्य च विषये अस्मान् चिन्तयितुं प्रेरयति। अस्माकं अधिकं ध्यानं, परिचर्या च आवश्यकी यत् सर्वेषां कृते गरिमापूर्णं जीवनं जीवितुं अवसरः प्राप्यते।