समाचारं

"माय गर्ल् २०२४" इत्यस्य उद्घाटनदिने अफलाइन-दर्शन-कार्यक्रमे मुख-वाणी-दृष्ट्या उत्तमं फलं प्राप्तम् अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव महिलानिरीक्षणवास्तविकताप्रदर्शनं "माय गर्ल् २०२४" इति, यस्य प्रसारणं मङ्गो टीवी इत्यनेन विशेषतया कृतम्, तस्मिन् दिने बीजिंगनगरे अफलाइनमाध्यमदर्शनकार्यक्रमः आयोजितः कार्यक्रमस्य अतिथिः लियू यान् निर्माता वाङ्ग पेङ्गफेइ च मिलित्वा आयोजने उपस्थितौ आस्ताम् तस्मिन् एव काले "वू ज़िन् लु युक्सियाओ इत्यस्य प्रशंसाम् अकरोत् यत् सः झोउ झेङ्ग इव दृश्यते, लियू यान् इत्यस्याः प्रेममस्तिष्कस्य कृते हे जी इत्यनेन आलोचना कृता, लु युक्सियाओ इत्यस्य पारिवारिकवातावरणं, झू वाङ्गवाङ्गस्य कार्यं कर्तुं स्वाभाविकः विकल्पः" इत्यादयः ऑनलाइन-उष्णविषयाः सन्ति अपि उष्णविमर्शाः प्राप्ताः, यत् मुख-वाणी-लोकप्रियतायाः द्विगुणं फलानि इति वक्तुं शक्यते .

लियू यान् निर्माता च चलच्चित्रप्रदर्शने उपस्थितौ भूत्वा लिन् युन् इत्यस्य प्रशंसाम् अकरोत् यत् सः उत्तमः पाककर्त्ता अस्ति ।

तस्मिन् दिने लियू यान् दीर्घं कृष्णशुक्लललम्बनस्कर्टं धारयन् निर्माता वाङ्ग पेङ्गफेइ इत्येतां चलच्चित्रस्य आश्चर्यजनकप्रदर्शने आनयत्, मीडियातः मित्रैः सह च हर्षेण गपशपं कृतवान् यदा पृष्टः यत् सः "मम परिवारः" इति श्रृङ्खलायाः गतऋतून् दृष्टवान् वा इति तदा लियू यान् प्रत्येकं ऋतुम् अवलोकयिष्यामि इति स्पष्टतया अवदत् तथा च लिन् युन् इत्यस्य स्वादिष्टपाकस्य जीवनस्य आनन्दस्य च क्षमतायाः प्रशंसाम् अकरोत् "अन्धतिथिः" इति विविधताप्रदर्शनस्य शीर्षकस्य विषये तथा च सफलतायाः सम्भावना अतीव न्यूना इति अफवाः, निर्माता वाङ्ग पेङ्गफेइ इत्यनेन स्थले एव अफवाः खण्डिताः, यत् हे वेन्ना, कान् किङ्ग्जी च द्वौ सफलौ प्रतिनिधिौ स्तः, कान किङ्ग्जी च एकदा उक्तवान् यत् सः "मम बालिका" इत्यस्य अतीव कृतज्ञः अस्ति, शो समाप्तं कृत्वा भवतः नूतनं प्रेमजीवनं स्वयमेव सम्मुखीभवतु।

"मम परिवारः" इति श्रृङ्खला पुनः आरब्धा अस्ति । लियू यानस्य निकटवर्ती ज्येष्ठा भगिनी, या दशकैः एकान्ते निवसति परन्तु "विवाहस्य आग्रहं" कर्तुं मातापितृणां परिवारस्य सदस्यानां च दबावस्य सामनां करोति, परन्तु मातुः लु युक्सियाओ इत्यनेन सह सम्बन्धस्य कारणेन परिहारी व्यक्तित्वं विकसितवती अस्ति एकं सामञ्जस्यपूर्णं पारिवारिकं वातावरणं धारयति तथा च बाल्यकालात् एव वर्धमाना अस्ति, सा सर्वदा "अन्यपरिवारस्य पुत्री" इति कारणेन जनसमूहस्य ईर्ष्यायाः विषयः आसीत्, मुख्यः ई-वाणिज्यस्य एंकरः, यथार्थतया कार्यस्थलस्य पुनरुत्पादनं करोति तथा प्रवासी श्रमिकाणां जीवनसमस्याः सन्ति सामाजिकसमस्यानां श्रृङ्खला , एतेषां विषयाणां चर्चा एकैकं समाधानं च भविष्यति “बालिकानां” अद्भुतप्रदर्शनानां कृते अग्रिमम् .