2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां अमेरिकी-पुरुष-बास्केटबॉल-दलस्य प्रदर्शनं पश्चाद् अवलोक्य ते अद्यापि विश्वस्य सर्वोत्तम-दलम् इति सिद्धवन्तः, परन्तु तेषां वर्चस्वं न्यूनं भवति इति स्वीकुर्वन्तु process.
चतुर्वर्षेभ्यः परं लॉस एन्जल्सनगरे यत् ओलम्पिकक्रीडा भविष्यति तस्मिन् अमेरिकनपुरुषबास्केटबॉलदलस्य लक्ष्यं निश्चितरूपेण अद्यापि स्वर्णपदकं प्राप्तुं भविष्यति, परन्तु जेम्स्, करी, डुराण्ट् च तावत्पर्यन्तं भागं ग्रहीतुं न शक्नुवन्ति इति निश्चितम्। वस्तुतः ते त्रयः अद्यापि अस्मिन् ओलम्पिक-क्रीडायां सर्वाधिकं प्रदर्शनं कुर्वन्ति, अतः तेषां निवृत्तिः अमेरिकी-पुरुष-बास्केटबॉल-दलस्य कृते महतीं आघातं करिष्यति इति न संशयः |. यथा वयं अग्रिमस्य (२५ वर्षाणाम् अधः) वृत्तान्तं करिष्यामः, ते सर्वे युवानः खिलाडयः भविष्यन्ति ये अग्रिम-अमेरिका-ओलम्पिक-पुरुष-बास्केटबॉल-दलस्य कृते चयनिताः भवितुम् अर्हन्ति, तेषु कोऽपि जान्कुड-दलस्य उत्तराधिकारी भवितुम् अर्हति वा?
6. अमेन् थॉम्पसन (21 वर्ष) .
अस्मिन् सत्रे ९.५ अंकाः, ६.६ रिबाउण्ड्, २.६ असिस्ट्, १.३ स्टील् च प्राप्तवन्तः
२०२३ तमस्य वर्षस्य वर्गे एकः नवयुवकः इति नाम्ना थॉम्पसनः अतीव व्यापकः खिलाडी अस्ति तस्य सुपर एथलेटिकक्षमता, कन्दुकधारणकौशलं च थॉम्पसनं चोरीं कृत्वा प्रत्यक्षतया द्रुतविरामं प्रारभयितुं शक्नोति ।