समाचारं

मार्बरी - जॉर्डन् क्रमाङ्कनेन परिभाषितुं न अर्हति, जेम्स् प्रथमं कोबे अतिक्रमितुं प्रयतेत

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनसाक्षात्कारे मार्बरी बास्केटबॉलस्य GOAT (सर्वकालिकस्य सर्वोत्तमः खिलाडी) इति विवादस्य विषये स्वस्य अद्वितीयमतं प्रकटितवान् । सः प्रथमं लेब्रान् जेम्स् इत्यस्य बास्केटबॉलक्रीडकत्वेन महत्त्वे बलं दत्तवान्, तस्य उपलब्धयः न्यूनाः न भवेयुः, आश्चर्यजनकाः च इति विश्वासः । परन्तु माइकल जोर्डन् इत्यनेन सह जेम्स् इत्यस्य तुलनायाः विषये पृष्टः मार्बरी दृढः प्रत्यक्षः च आसीत् ।

मार्बरी इत्यनेन दर्शितं यत् क्रमाङ्कनचर्चायां जोर्डन् इत्यस्य समावेशः स्वयं दुर्बोधः एव। सः मन्यते यत् बास्केटबॉल-इतिहासस्य मध्ये जोर्डन्-महोदयस्य स्थितिः पारमार्थिकः अस्ति, केवलं क्रमाङ्कनेन एव परिभाषितुं न अर्हति । "जॉर्डनस्य आख्यायिका श्रेणीभिः सिद्धस्य आवश्यकता नास्ति" इति सः अवदत् "सः बास्केटबॉलजगति एकः टोटेमः अस्ति, यस्य महत्त्वं विशिष्टसङ्ख्याभिः मापनीयं न भवति" इति ।

ततः मार्बरी इत्यनेन अधिकं यथार्थं तुलनारूपरेखा प्रस्तावितं यत् कोबे ब्रायन्ट् इत्यस्य गोट् इत्यस्य अनुसरणार्थं लेब्रान् जेम्स् इत्यस्य कृते महत्त्वपूर्णं सन्दर्भबिन्दुरूपेण दृश्यते । "ऐतिहासिकस्थितेः विषये वदन् जेम्स् प्रथमं कोबे इत्यस्य लक्ष्यं कृत्वा प्रयत्नः करणीयः" इति सः स्पष्टीकरोति स्म, "उभौ बहुषु ऋतुषु असाधारणं वर्चस्वं दर्शितवन्तौ, परन्तु कोबे इत्यस्य दृढता, महत्त्वपूर्णक्षणेषु विजयस्य इच्छा च जेम्स् इत्यस्य सफलतायाः कुञ्जी अस्ति अनुसरणार्थं एकः मानदण्डः” इति ।