2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१४ अगस्तदिनाङ्के वार्तानुसारं वेरायटी-संस्थायाः अनन्य-रिपोर्ट्-अनुसारं पेरिस्-ओलम्पिक-क्रीडायां चीनीय-मुक्केबाजं याङ्ग-लिउ-इत्येतत् पराजितवती लैङ्गिक-विवादास्पद-विजेता खलीफ-इत्यनेन स्वस्य मुकदमे द्वौ प्रसिद्धौ-मस्क-जे.के अमेरिकीराष्ट्रपतिपदस्य पूर्वप्रत्याशी ट्रम्पः अपि अन्वेषणस्य भागः भविष्यति।
लैङ्गिकविवादेन उत्पन्नं गम्भीरं उत्पीडनं सहितुं असमर्थः खलीफः गतशुक्रवासरे पेरिस् लोकाभियोजककार्यालयस्य साइबरहिंसाविरोधीकेन्द्रे औपचारिकरूपेण मुकदमा दाखिलवान्। खलीफस्य वकीलः बुडी इत्यनेन उक्तं यत् मुकदमे द्वौ नामौ स्पष्टतया उक्तौ-मस्कः, जे.के.
अन्यस्य कस्यचित् ट्वीट् साझां कृत्वा मस्कस्य विरुद्धं मुकदमा कृतः यत् "पुरुषाः महिलाक्रीडायां न भवन्ति" इति । जे.के. इटालियनक्रीडकैः सह स्पर्धां कुर्वन् खलीफस्य चित्राणि अपि ट्रम्पः उपयुज्य अवदत् यत् अहं पुरुषान् महिलाक्रीडाभ्यः दूरं स्थापयिष्यामि इति।