समाचारं

स्टॉकस्य मूल्यं सीमां यावत् पतितम्, नूतनं सूचीकरणं न्यूनं कृत्वा! अध्यक्षस्य अन्वेषणं क्रियते

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

अगस्तमासस्य १४ दिनाङ्के प्रारम्भिकव्यापारे दशेङ्गडा इत्यस्य शेयरमूल्यं न्यूनतया उद्घाटितम् आसीत्, ततः प्रायः ४ निमेषपर्यन्तं दीर्घकालं यावत् लघुक्रीडां कृत्वा शेयरमूल्यं सीमां प्राप्तवान् । अस्य लेखस्य प्रकाशनसमये दशेङ्गडा ९.९५% न्यूनीकृतः, तस्य स्टॉकमूल्यं ५.९७ युआन्, तस्य कुलविपण्यमूल्यं ३.२८४ अरब युआन् च अस्ति ।

उल्लेखनीयं यत् दशेङ्गडा इत्यस्य शेयरमूल्यं अद्य प्रारम्भिकव्यापारे तस्य सूचीकरणात् आरभ्य नूतनं न्यूनतमं स्तरं प्राप्तवान् । २०१९ तमस्य वर्षस्य अगस्तमासे दशेङ्गडा इत्यस्य शेयरमूल्यं एकदा २४.७५ युआन् इत्यस्मै उच्छ्रितं जातम् ।

समाचारानुसारं दशेङ्गडा इत्यस्मै वास्तविकनियन्त्रकस्य अध्यक्षस्य च फाङ्गनेङ्गबिन् इत्यस्य परिवारात् अगस्तमासस्य १३ दिनाङ्के सूचना प्राप्ता।फाङ्गनेङ्गबिन् इत्यस्य निरोधः कृतः, तस्य अन्वेषणं च अद्यैव कृतम् अस्ति।

सूचनाः दर्शयन्ति यत् फाङ्ग नेङ्गबिन् २०१६ तमस्य वर्षस्य डिसेम्बरमासात् दशेङ्गडा-संस्थायाः अध्यक्षः अस्ति । दशेङ्गडा एकः विशिष्टः पारिवारिकः व्यवसायः अस्ति वास्तविकनियन्त्रकाः फाङ्ग वुक्सियाओ, फाङ्ग नेङ्गबिन्, फाङ्ग् कोङ्गी च सन्ति । उपर्युक्तत्रयाणां जनानां सम्बन्धः अस्ति : फाङ्ग नेङ्गबिन् फाङ्ग वुक्सियाओ इत्यस्य पुत्रः, फाङ्ग कोङ्ग्यी च फाङ्ग वुक्सियाओ इत्यस्य पुत्री ।

मीडिया-समाचार-पत्रानुसारं फाङ्ग-नेङ्गबिन्-इत्यस्य पूंजी-सञ्चालनस्य समृद्धः अनुभवः अस्ति । यथा, एकदा सः दशेङ्गडा-कम्पनीं अमेरिकी-शेयर-बजारे सूचीकृत्य प्रचारं कृतवान्, अमेरिका-देशे सूचीकृता प्रथमा घरेलुकागज-पैकेजिंग्-कम्पनी अभवत् २०१९ तमे वर्षे दशेङ्गडा ए-शेयर्स् इत्यत्र गत्वा सूचीकरणं प्राप्तवान् ।