समाचारं

अस्मिन् वर्षे द्वितीयत्रिमासे सऊदी अरब-यूएई-देशयोः १४ सार्वजनिकप्रस्तावः अभवत्, येन २.६ अब्ज डॉलरं संग्रहितम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

EY MENA IPO Eye Q2 2024 प्रतिवेदनानुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे मध्यपूर्वे उत्तराफ्रिकादेशे च १४ सार्वजनिकप्रस्तावः अभवत् (IPO), २.६४ अब्ज अमेरिकी-डॉलर्-रूप्यकाणां संग्रहणं कृतवान् ।

२०२३ तमस्य वर्षस्य द्वितीयत्रिमासे १३ आईपीओ-सम्बद्धानां तुलने अस्मिन् वर्षे द्वितीयत्रिमासे आईपीओ-सङ्ख्यायां वृद्धिः अभवत्, तथा च संकलितधनस्य अपि ४५.३% वृद्धिः अभवत्

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे डॉ सोलिमान अब्दुलकादेर् फकीह-अस्पताल-कम्पनी तादावुल्-इत्यत्र सूचीकृता अभवत्, ततः त्रैमासिके सर्वाधिकं धनं संग्रहीतवती, यत् ७६४ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि, यत् कुल-संकलित-धनस्य २९% भागं भवति

तदनन्तरं अबुधाबी सिक्योरिटीज एक्स्चेन्ज (ADX)-सूचीकृता आलेफ् एजुकेशन कन्सल्टेन्सी इत्यनेन ५१५ मिलियन डॉलरं संग्रहितम्, यत् कुलवित्तपोषणस्य १९.५% भागः अभवत्

एय मेनारणनीतिव्यापारस्य प्रमुखः ब्रैड वाट्सन् अवदत् यत्, “सूचीकृतकम्पनीषु एकादश सऊदी अरबदेशस्य सन्ति...तेलस्य मूल्यवृद्धिः, आर्थिकपुनरुत्थानम्, सकारात्मकबाजारभावना इत्यादीनां सकारात्मककारकाणां कारणेन क्षेत्रे सक्रियरूपेण आईपीओ-क्रियाकलापः निरन्तरं भवति, सह २०२४ तमस्य वर्षस्य निरन्तरं भवितुं अपेक्षा अस्ति।”

अस्य लेखस्य सूचना thenationalnews इत्यस्मात् प्राप्ता अस्ति

-सार्वजनिक खाता प्रायोजित सामग्री-

- Dubai Featured Edition इत्यनेन सामग्रीं ज्ञातुं सुलभं भवति -

टिप्पणीं सन्देशं च त्यक्तुं स्वागतम्, अहं भवन्तं भित्तिस्थाने गन्तुं साहाय्यं करिष्यामि

"forward" इत्यत्र स्वागतं कृत्वा अधः दक्षिणकोणे "Watching" इति बटनं नुदन्तु