2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के त्रयः अपि प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः रक्तवर्णाः अभवन्, तथा च दलाली-क्षेत्रस्य विलम्बेन व्यापारे वृद्धिः अभवत्, यत्र जिन्लोङ्ग-प्रतिभूति-प्रतिभूति-तियानफेङ्ग-प्रतिभूति-प्रतिभूति-प्रतिभूति-इत्यादीनां शक्तिः प्राप्ता "गुणवत्तासुधारं कर्तुं, दक्षतां वर्धयितुं, प्रतिफलं च केन्द्रीकृत्य" कार्ययोजनानां श्रृङ्खलायाः विमोचनेन सह सूचीबद्धप्रतिभूतिसंस्थाः अस्मिन् वर्षे नियामक-आह्वानस्य प्रतिक्रियां निरन्तरं दत्तवन्तः, वर्धन-आदि-उपायानां माध्यमेन निवेशकानां लाभ-भावनाम् अधिकं वर्धयितुं योजनां च कुर्वन्ति लाभांशस्य आवृत्तिः, या विपण्यां सर्वेषां पक्षानाम् ध्यानं आकर्षितवती अस्ति ।
कतिपयदिनानि पूर्वं शेनवान होङ्गयुआन् तथा औद्योगिकप्रतिभूतिभिः २०२३ तमे वर्षे इक्विटीवितरणस्य कार्यान्वयनस्य विषये घोषणा जारीकृता, तथा च निकटभविष्यत्काले इक्विटीवितरणं कर्तुं योजना कृता, संस्थापकप्रतिभूतिभिः कृते लाभांशपूर्वघोषणा जारीकृता २०२४ तमस्य वर्षस्य अर्धवार्षिकलाभांशः सर्वेभ्यः भागधारकेभ्यः नकदवितरणं ३९५ मिलियन युआन् इत्यस्मात् अधिकं न भविष्यति, तथा च अनेके सूचीकृतप्रतिभूतिसंस्थाः पूर्वं स्पष्टं कृतवन्तः यत् ते मध्यावधिलाभांशस्य प्रचारं करिष्यन्ति।
प्रथमः मध्यावधिः लाभांशप्रस्तावः मुक्तः भवति
१२ अगस्तस्य सायंकाले शेनवान् होङ्गयुआन् तथा औद्योगिकप्रतिभूतिभिः २०२३ तमे वर्षे इक्विटीवितरणस्य योजना घोषिता, यत् क्रमशः १.४०२ अरब युआन् तथा ८६४ मिलियन युआन् (सर्वं करं सहितं, अधुना यावत्, २०२३ वार्षिकं) नगदं वितरति इक्विटी वितरणं कार्यान्वितम् अस्ति अथवा शीघ्रमेव कार्यान्वितं भविष्यति। अधुना मध्यावधिप्रतिवेदनप्रकाशनस्य ऋतुः अस्ति, तथा च २०२३ तमे वर्षे ए-शेयरसूचीकृतप्रतिभूतिकम्पनीनां इक्विटीवितरणकार्यं तस्मिन् एव काले २०२४ तमे वर्षे मध्यावधिलाभांशप्रस्तावः क्रमेण वास्तविकतां प्राप्नोति