2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव पेयजलस्य ब्राण्ड् C’estbon इत्यस्य मूलकम्पनी China Resources Beverage इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य (IPO) हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य लिस्टिंग्-समित्या अनुमोदनं कृतम् अस्य अर्थः अस्ति यत् नोङ्गफू वसन्तस्य अनन्तरं चीनदेशस्य द्वितीयः बृहत्तमः पैकेज्ड् पेयजलकम्पनी आधिकारिकतया पूंजीविपण्ये प्रवेशं करिष्यति।
आईपीओ-द्वारा एकबिलियन-अमेरिकीय-डॉलर्-पर्यन्तं धनं संग्रहीतुं शक्यते इति कथ्यते । इदानीं चीनदेशस्य राष्ट्रिय टेबलटेनिस्-दलेन सेस्ट्बोन्-संस्थायाः प्रायोजकेन पेरिस्-नगरे स्वर्ण-रजत-पदकद्वयं प्राप्तम् ।
ओलम्पिकपदकं आईपीओ-अनुमोदनं च C'estbon, यस्य अर्थः फ्रेंचभाषायां "अति उत्तमम्" इति लाभं ददाति यतः सः बृहत्तरप्रतिद्वन्द्वी Nongfu Spring इत्यनेन सह स्पर्धां करोति । आईपीओ हाङ्गकाङ्गस्य उष्णं आईपीओ विपण्यं अपि वर्धयिष्यति।
२००९ तमे वर्षे २०१९ तमे वर्षे च सप्तवारं हाङ्गकाङ्गः विश्वस्य बृहत्तमः आईपीओ-विपण्यः आसीत्, परन्तु अस्मिन् वर्षे प्रथमार्धे एव १३ तमे स्थाने अभवत् इति रेफिनिटिव्-संस्थायाः संकलित-आँकडानां अनुसारम्
चीन रिसोर्सेज बेवरेज इत्यस्य १ अरब अमेरिकी डॉलरस्य निर्गमनमूल्यं चीनपर्यटनसमूहस्य शुल्कमुक्तभण्डारस्य हाङ्गकाङ्ग-नगरे सूचीकृतस्य अनन्तरं सर्वाधिकं बृहत् आईपीओ भविष्यति ।