समाचारं

३२१.५ अर्बं, हुवावे सुपर आईपीओ "प्रचारं" कर्तुम् इच्छति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्त-शेयर-सुधारः तथा विपण्य-उन्मुख-विस्तारः।

एकदा हुवावे-इत्यस्य उपब्राण्ड्-रूपेण जन्म प्राप्यमाणः स्मार्टफोन-निर्माता आनरः पूंजी-विपण्ये नूतन-प्रारम्भ-बिन्दौ स्थितः अस्ति ।

यतो हि अस्मिन् वर्षे चतुर्थे त्रैमासिके शेयरधारकसुधारस्य आरम्भस्य योजनां घोषितवती तथा च यथासमये आईपीओ प्रक्रियां प्रारभ्यते, अतः ऑनरस्य सूचीकरणयात्रा अतीव प्रत्याशितवती अस्ति। इयं कम्पनी न केवलं हुवावे इत्यस्य जीनानि वहति, अपितु स्वतन्त्रवृत्त्या केवलं कतिपयेषु वर्षेषु लीप्फ्रॉग् विकासं अपि प्राप्नोति ।

यदा हुवावे इत्यनेन नवम्बर २०२० तमे वर्षे ऑनर् ब्राण्ड्-विच्छेदः कृतः तदा शेन्झेन्-राज्यस्वामित्वस्य सम्पत्ति-पर्यवेक्षण-प्रशासन-आयोगस्य अन्येषां संस्थानां च दृढसमर्थनेन ऑनर् इत्यनेन शीघ्रमेव मार्केट्-चुनौत्यस्य प्रतिक्रिया दत्ता, शिपमेण्ट्-मध्ये तीव्रवृद्धिः प्राप्ता, अधिकेषु च स्वव्यापारस्य विस्तारः कृतः विश्वस्य १०० देशेभ्यः प्रदेशेभ्यः च अपेक्षया अधिकम् । अद्यत्वे ऑनर् इत्यस्य विश्वे २० कोटिभ्यः अधिकाः उपयोक्तारः सन्ति तथा च ४५,००० तः अधिकाः अनुभवभण्डाराः विशेषकाउण्टर् च सन्ति, येन तस्य ब्राण्ड् इत्यस्य अन्तर्राष्ट्रीयप्रभावः प्रदर्शितः

ऑनर् इत्यस्य सूचीकरणयोजना न केवलं तस्य विकासप्रक्रियायां माइलस्टोन् अस्ति, अपितु नगरस्य अभिनवभावनायाः, शेन्झेन्-नगरे उच्चप्रौद्योगिकी-उद्योगानाम् विकासस्य च सूक्ष्म-विश्वः अपि अस्ति शेन्झेन् नगरपालिकासर्वकारस्य व्यापकसमर्थननीतिभिः ऑनर् इत्यस्मै ठोसविकासमञ्चः प्रदत्तः अस्ति, बुद्धिमान् विनिर्माणाधाराणां निर्माणात् आरभ्य अनुसंधानविकासप्रयोगशालासु निवेशपर्यन्तं, एतानि सर्वाणि उच्चस्तरीयनिर्माणे सर्वकारस्य बलं समर्थनं च प्रतिबिम्बयन्ति।