समाचारं

कस्यचित् प्रतिभूतिसंस्थायाः निवेशबैङ्कस्य च प्रभारी व्यक्तिस्य अन्वेषणं कृतम्, सः नियमानाम् उल्लङ्घनेन आईपीओ परियोजनायां भागं गृहीतवान् भवितुम् अर्हति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पर्यवेक्षणं अधिकं कठोरं भवति, तथा च...हैटोंग प्रतिभूतिउपमहाप्रबन्धकं जियाङ्ग चेङ्गजुन् अन्वेषणार्थं नीत्वा निवेश-उद्योगे अन्यस्य "दिग्गजस्य" व्यक्तिस्य अन्वेषणं कृतम् । सद्यः,गुओयुआन प्रतिभूतिनिवेशबैङ्कविभागस्य अध्यक्षस्य सहायकः महाप्रबन्धकः च वाङ्ग चेन् अन्वेषणार्थं नीतः ।

अगस्त १३सायंकाले गुओयुआन् सिक्योरिटीज इत्यनेन मीडियायाः प्रतिक्रियारूपेण उक्तं यत् कम्पनीयाः निवेशबैङ्क मुख्यालयस्य पूर्वमहाप्रबन्धकःवाङ्ग चेन्व्यक्तिगतकारणात् वयं सम्बन्धितविभागानाम् अन्वेषणे सहकार्यं कुर्मः। वर्तमान समये कम्पनीयाः कार्यकारिणीसमितेः सदस्यः ली झोउफेङ्गः कम्पनीयाः निवेशबैङ्कव्यापारस्य प्रभारी अस्ति, कम्पनीयाः प्रायोजकव्यापारस्य प्रभारीरूपेण कार्यं करोति, तत्सहकालं च महाप्रबन्धकरूपेण कार्यं करोति निवेशबैङ्कस्य मुख्यालयः । कम्पनीयाः विविधाः व्यापारसञ्चालनं प्रबन्धनं च सामान्यम् अस्ति, तथा च एतादृशाः विषयाः नास्ति येषां प्रकटीकरणं कर्तव्यं किन्तु न प्रकटितम्।

21st Century Business Herald इत्यस्य अनुसारं Wang Chen इत्यस्य अन्वेषणं कृतम् अस्ति तथा च IPO परियोजनासु अवैधनिवेशेन सह सम्बद्धः भवितुम् अर्हति। वृत्तपत्रस्य आँकडानुसारं वाङ्ग चेन् कुल १२ आईपीओ परियोजनानां प्रायोजकत्वेन भागं गृहीतवान्, येषु ९ प्रारम्भिकप्रक्षेपणपरियोजनानि सन्ति येषु सूचीबद्धकम्पनयः सम्मिलिताः आसन्सिजिन बुद्धिनिंगशुई समूहZhibang गृह साज-सज्जासिन्हुआ मीडियाअङ्के जैव प्रौद्योगिकीiFlytek इतिउद्घोषणा पक्षीमेइनियन स्वास्थ्य, हेंगयुआन कोयला तथा विद्युत।

सार्वजनिकसूचना तत् दर्शयतिवाङ्ग चेन्, १९७५ तमे वर्षे जन्म प्राप्य २००४ तमे वर्षे चीनदेशे ६०९ प्रायोजकप्रतिनिधिनां प्रथमसमूहेषु अन्यतमः अस्ति, तथा च गुओयुआन् सिक्योरिटीजस्य निवेशबैङ्कव्यापारे "दिग्गजः" अस्ति २००१ तमे वर्षे पूर्वस्य अनहुई इन्टरनेशनल् ट्रस्ट् तथा अनहुई ट्रस्ट् एण्ड् इन्वेस्टमेण्ट् कम्पनी इत्यनेन गुओयुआन् सिक्योरिटीज इत्यस्य स्थापना आरब्धा, वाङ्ग चेन् इत्यनेन २० वर्षाणाम् अधिकं यावत् कम्पनीयाः निवेशबैङ्किंगविभागस्य महाप्रबन्धकरूपेण कार्यं कृतम्