समाचारं

दुर्बल उपभोगस्य मध्यं स्टारबक्सः नेतृत्वं परिवर्तयति, तथा च स्टॉकस्य मूल्यं उच्छ्रितं भवति! एकदा ज्वारं परिवर्तयितुं साहाय्यं कृतवान् चिपोटलस्य मुख्याधिकारी कार्यभारं स्वीकुर्वति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्टारबक्स् इत्यनेन मंगलवासरे घोषितं यत् चिपोटलस्य मुख्यकार्यकारी ब्रायन निकोल् कम्पनीयाः वर्तमानस्य मुख्यकार्यकारी लक्ष्मणनरसिंहनस्य उत्तराधिकारी भविष्यति यतः सा विक्रयस्य न्यूनतायाः सामनां करोति। एषा वार्ता स्टारबक्स्-क्लबस्य शेयर्स् २०% अधिकं उच्छ्रिताः इति प्रेषितवती । यतः निकोल् चिपोटलं त्यक्त्वा गमिष्यति, तस्मात् एकदा चिपोटलस्य शेयरमूल्यं १०% न्यूनीकृतम् ।

मीडिया-सञ्चारमाध्यमेषु उक्तं यत् नरसिंहस्य त्यागपत्रं तत्क्षणमेव प्रभावी अभवत् । स्टारबक्सस्य मुख्यवित्तीयपदाधिकारी राचेल् रुग्गेरी तावत्पर्यन्तं अन्तरिमसीईओरूपेण कार्यं करिष्यति यावत् निकोल् आधिकारिकतया ९ सितम्बर् दिनाङ्के कार्यभारं न स्वीकुर्यात्।

मन्दविक्रयः कार्यकर्तृनिवेशकान् असफलतां जनयति

नरसिंहनः २०२३ तमस्य वर्षस्य मार्चमासे स्टारबक्स्-क्लबस्य मुख्यकार्यकारीपदं स्वीकुर्यात् ।परन्तु अस्मिन् वर्षे स्टारबक्स् इत्यस्य प्रदर्शनं असन्तोषजनकं जातम्, मुख्यतया चीनदेशे, अमेरिकादेशे च, तस्य बृहत्तमेषु विपण्यद्वयेषु दुर्बलविक्रयणस्य कारणतः अन्तिमे त्रैमासिके स्टारबक्स्-संस्थायाः समान-भण्डार-विक्रये ३% न्यूनता अभवत् ।तेषु अमेरिकादेशे समानभण्डारविक्रयः २% न्यूनः अभवत्, क्रमशः द्वौ त्रैमासिकौ न्यूनः अभवत्, चीनदेशे तु समानभण्डारविक्रयः १४% न्यूनः अभवत्;

स्टारबक्सस्य कार्मिकपरिवर्तनस्य विषये स्टारबक्स् चाइना इत्यनेन उक्तं यत्, "स्टारबक्स् मुख्यालये कार्मिकसमायोजनेषु चीनीयविपण्यं न सम्मिलितम्। चीनीयविपण्ये अस्माकं विश्वासः प्रतिबद्धता च पूर्ववत् प्रबलः अस्ति, दीर्घकालीनविकासे वयं निरन्तरं ध्यानं दास्यामः अस्माकं चीनीयव्यापारस्य।"

ग्राहकं स्वभण्डारं प्रति आकर्षयितुं कम्पनी संघर्षं कुर्वती अस्ति इति कारणेन दबावः वर्धमानः अस्ति। स्टारबक्स्-क्लबस्य पूर्व-सीईओ हावर्ड-शुल्ट्ज् मे-मासे कम्पनी-समस्यानां विषये चर्चां कृत्वा सुझाव-प्रदानं कृत्वा एकं मुक्त-पत्रं लिखितवान्, परन्तु नरसिंहानस्य नाम प्रत्यक्षतया कदापि न उक्तवान्