2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के रूसदेशस्य कुर्स्क्-नगरे रूस-युक्रेन-सीमाक्षेत्रस्य निवासिनः राहतसामग्रीप्राप्त्यर्थं पङ्क्तिं कृतवन्तः ।
१२ दिनाङ्के TASS इति समाचारसंस्थायाः रूसी आपत्कालीनस्थितिमन्त्रालयस्य उद्धृत्य उक्तं यत् कुर्स्क-प्रदेशे १८० टन-अधिकं मानवीय-राहत-सामग्री आगता अस्ति रूसीसङ्घस्य ५४ क्षेत्रेषु ३७० तः अधिकाः अस्थायीनिवासस्थानानि कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रेषु निवासिनः प्राप्तुं सज्जाः सन्ति । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १३ दिनाङ्के उक्तं यत् रूसस्य कुर्स्क्-क्षेत्रे युक्रेन-सेनायाः आक्रमणम् अद्यापि निरन्तरं वर्तते, युक्रेन-देशेन कुर्स्क-क्षेत्रे ७४ आवासीयक्षेत्राणां नियन्त्रणं कृत्वा एतेषु आवासीयक्षेत्रेषु निरीक्षणं स्थिरीकरणस्य च उपायाः कृताः |.
सिन्हुआ समाचार एजेन्सीपृष्ठविच्छेदः
अगस्तमासस्य १३ दिनाङ्के रूसदेशस्य कुर्स्क्-नगरे रूस-युक्रेन-सीमाक्षेत्रस्य निवासिनः राहतसामग्रीप्राप्त्यर्थं पङ्क्तिं कृतवन्तः ।
१२ दिनाङ्के TASS इति समाचारसंस्थायाः रूसी आपत्कालीनस्थितिमन्त्रालयस्य उद्धृत्य उक्तं यत् कुर्स्क-प्रदेशे १८० टन-अधिकं मानवीय-राहत-सामग्री आगता अस्ति रूसीसङ्घस्य ५४ क्षेत्रेषु ३७० तः अधिकाः अस्थायीनिवासस्थानानि कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रेषु निवासिनः प्राप्तुं सज्जाः सन्ति । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १३ दिनाङ्के उक्तं यत् रूसस्य कुर्स्क्-क्षेत्रे युक्रेन-सेनायाः आक्रमणम् अद्यापि निरन्तरं वर्तते, युक्रेन-देशेन कुर्स्क-क्षेत्रे ७४ आवासीयक्षेत्राणां नियन्त्रणं कृत्वा एतेषु आवासीयक्षेत्रेषु निरीक्षणं स्थिरीकरणस्य च उपायाः कृताः |.
सिन्हुआ समाचार एजेन्सी
स्रोतः - सिन्हुआनेट्