समाचारं

जापानस्य प्रधानमन्त्री फुमियो किशिडा अग्रिम-लिबरल-डेमोक्रेटिक-पक्षस्य अध्यक्षपदार्थं त्यजति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा टोक्योनगरस्य प्रधानमन्त्रिनिवासस्थाने आयोजिते पत्रकारसम्मेलने भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (पूलस्य फोटो, Fang Jia’s long shot)

सिन्हुआ न्यूज एजेन्सी, टोक्यो, १४ अगस्त (रिपोर्टर गुओ दान जियांग किआओमेई) जापान प्रसारण संघस्य अनुसारं लिबरल डेमोक्रेटिक पार्टी इत्यस्य प्रासंगिकस्रोताभिः १४ दिनाङ्के प्रकटितं यत् जापानस्य प्रधानमन्त्री फुमियो किशिदा इत्यनेन लिबरल डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिपदस्य आयोजने भागं न ग्रहीतुं निर्णयः कृतः सेप्टेम्बरमासे निर्वाचनं भवति। अस्य अर्थः अस्ति यत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः निर्वाचितः जातः ततः परं किशिदा जापानस्य प्रधानमन्त्रीरूपेण निवृत्तः भविष्यति ।

क्योडो न्यूज इत्यस्य अनुसारं किशिदा इत्यस्य उम्मीदवारीं त्यक्त्वा पुनः निर्वाचनं न कर्तुं निर्णयः मन्त्रिमण्डलस्य निरन्तरं न्यूनसमर्थनदरेण सह सम्बद्धः अस्ति। क्योडो न्यूज इत्यनेन विश्लेषितं यत् लिबरल डेमोक्रेटिक पार्टी इत्यस्य अन्तः "कालाधनम्" इति घोटालेन मन्त्रिमण्डलस्य समर्थनस्य दरः २०% इत्येव न्यूनस्तरस्य निरन्तरं भ्रमति, अपि च किशिडा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः समर्थनं नष्टम् अपि अभवत् किशिदा पुनः निर्वाचितः भवितुं अधिकं कठिनं भविष्यति इति न्यायं कृतवान् अतः सः स्वस्य उम्मीदवारीं त्यक्तवान् ।

अगस्तमासस्य १४ दिनाङ्के जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा टोक्योनगरस्य प्रधानमन्त्रिनिवासस्थाने आयोजिते पत्रकारसम्मेलने भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (पूलस्य फोटो, Fang Jia’s long shot)

सम्प्रति जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा इत्यनेन निर्वाचने धावितुं स्वस्य अभिप्रायः प्रकटितः, डिजिटलमन्त्री तारो कोनो इत्यनेन अपि लिबरल् इत्यस्य उपराष्ट्रपतिं तारो आसो इत्यस्मै निर्वाचने धावितुं स्वस्य अभिप्रायः प्रकटितः लोकतान्त्रिक दल।

(सम्पादकः फू झोङ्गमिंग) २.