समाचारं

सूत्रेषु उक्तं यत् अमेरिकीन्यायविभागः गूगलस्य भङ्गं कर्तुं वा एण्ड्रॉयड्-विक्रयणस्य आवश्यकतां कर्तुं वा विचारयति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के समाचारानुसारं अमेरिकीन्यायविभागः ऐतिहासिकनिर्णयस्य विषये विचारं कुर्वन् अस्ति यत् गूगलव्यापारसाम्राज्यस्य विच्छेदः। एतत् संघीयन्यायाधीशः निर्णयं दत्तवान् यत् टेक् दिग्गजस्य ऑनलाइन अन्वेषणं प्रति अवैध एकाधिकारः अस्ति।

चित्र स्रोतः Pexels

ब्लूमबर्ग् इत्यस्य मते न्यायविभागस्य वकिलाः न्यायाधीशं अमितमेहतां गूगलं स्वव्यापारस्य भागं विक्रेतुं आदेशं दातुं वक्तुं शक्नुवन्ति।येषु सम्पत्तिषु विनिवेशः भवितुम् अर्हति तेषु एण्ड्रॉयड् ऑपरेटिंग् सिस्टम्, क्रोम ब्राउजर्, विज्ञापनमञ्चः एड्वर्ड्स् च सन्ति. विश्वस्य सर्वाधिकं प्रयुक्तस्य ऑपरेटिंग् सिस्टम् एण्ड्रॉयड् इत्यस्य विक्रयणस्य सम्भावना न्यायविभागस्य वकिलानां मध्ये सर्वाधिकं तीव्रचर्चा उत्पन्ना इति सूत्रेषु उक्तम्।

विभाजनस्य अतिरिक्तं २.न्यायविभागः अन्येषां, न्यूनगम्भीरविकल्पानां विषये अपि विचारं कुर्वन् अस्ति, उदाहरणार्थं गूगलस्य कृते DuckDuckGo, Microsoft इत्यस्य Bing इत्यादिभिः प्रतिद्वन्द्वी अन्वेषणयन्त्रैः सह आँकडानां साझेदारी करणीयम् । तदतिरिक्तं ते गूगलस्य कृत्रिमबुद्धि-उत्पादानाम् उपरि प्रतिबन्धं स्थापयितुं प्रयतन्ते यत् तस्य अनुचितं लाभं न प्राप्नुयात् । यथा, न्यायविभागः मेहता इत्यस्मै गूगलं प्रतिषेधं कर्तुं शक्नोति यत् अन्वेषणपरिणामेषु दृश्यमानस्य विनिमयरूपेण कम्पनीं सामग्रीं "क्रॉल" कर्तुं अनुमतिं दातुं शक्नोति इति।

गतसप्ताहे न्यायाधीशः मेहता इत्यनेन एकः महत्त्वपूर्णः निर्णयः जारीकृतः यत् गूगलः एकाधिकारः इति ज्ञातवान् यत् एप्पल्, सैमसंग, एटी एण्ड टी इत्यादीनां सहभागिनां कृते अरबौ डॉलरं दातुं तस्य अन्वेषणयन्त्रं अधिकांशस्मार्टफोनानां केन्द्रबिन्दुः अभवत् इति सुनिश्चितं कृतवान्। न्यायाधीशः निर्णयं दत्तवान् यत् गूगलः शेर्मन् एण्टीट्रस्ट् अधिनियमस्य धारा २ उल्लङ्घितवान् तथा च सामान्यसन्धानसेवानां सामान्यपाठविज्ञापनस्य च विपण्यां एकाधिकारं धारयति।