समाचारं

रूसदेशः कथयति यत् सः रूसीक्षेत्रे आक्रमणस्य प्रयत्नानाम् विरुद्धं युद्धं कुर्वन् अस्ति, युक्रेनदेशः तु वदति यत् रूसीक्षेत्रं "अधिग्रहणं" कर्तुं तस्य अभिप्रायः नास्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एसोसिएटेड् प्रेस इत्यस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये उक्तं यत् रूसीसेना युक्रेनदेशस्य सशस्त्रसेनानां कुर्स्क-ओब्लास्ट्-प्रदेशस्य आक्रमणस्य प्रयासान् निरन्तरं प्रतिहन्ति इति युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता उक्तवान् यत् युक्रेनदेशस्य रूसीक्षेत्रं "अधिग्रहणं" कर्तुं कोऽपि अभिप्रायः नास्ति।

रूसस्य रक्षामन्त्रालयेन १३ तमे दिनाङ्के एकं प्रतिवेदनं प्रकाशितम् यत् रूसीसशस्त्रसेनाः रूसीक्षेत्रस्य गहने आक्रमणं कर्तुं युक्रेनसेनायाः प्रयत्नाः निरन्तरं प्रतिहन्ति इति विगत २४ घण्टेषु "उत्तर" सेनासमूहः तथा च क्रमशः आगच्छन्तः आरक्षितसैनिकाः, सेनाविमानयानं, ड्रोन्, तोपखाना-एककाः च युक्रेन-देशस्य बख्रिष्ट-चल-एककानां रूसी-क्षेत्रे गभीरं प्रवेशं न कर्तुं सक्रिय-कार्याणि कृतवन्तः

कुर्स्कक्षेत्रे युक्रेनदेशस्य बख्रिष्टवाहनस्य उपरि आक्रमणं कुर्वन् रूसी-ड्रोन्-इत्यस्य विडियो-स्क्रीनशॉट् स्रोतः : दृश्य-चीन

तस्मिन् एव दिने युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता हेओर्हिइ तिख्यी इत्यनेन उक्तं यत् युक्रेनदेशस्य सेनायाः रूसीक्षेत्रे सीमापारं आक्रमणं कुर्स्क-प्रान्तात् दीर्घदूरपर्यन्तं प्रहारात् युक्रेन-लक्ष्याणां रक्षणं कर्तुं उद्दिष्टम् अस्ति

"युक्रेन-प्राव्दा" इत्यनेन उक्तं यत् तिशीई इत्यनेन १३ तमे दिनाङ्के आयोजिते पत्रकारसम्मेलने बोधितं यत् युक्रेनस्य कुर्स्क-प्रान्तस्य क्षेत्रं "अधिग्रहणं" कर्तुं कोऽपि अभिप्रायः नास्ति अस्य कार्यस्य लक्ष्यं रूसस्य डोनेट्स्क-क्षेत्रे अधिकसैनिकाः प्रेषयितुं न शक्नोति इति .सैनिकाः तथा रूसीसैन्यरसदं जटिलं कुर्वन्ति। "युक्रेनस्य कुर्स्क-प्रान्तस्य क्षेत्रं ग्रहीतुं रुचिः नास्ति, वयं अस्माकं जनानां जीवनस्य रक्षणं कर्तुम् इच्छामः ... रूसी-आक्रमणात् च युक्रेन-देशस्य रक्षणं कर्तुम् इच्छामः" इति सः अवदत्

तिशीइ इत्यनेन अपि उक्तं यत् अस्मिन् वर्षे ग्रीष्मकालस्य आरम्भात् आरभ्य रूसीसेना कुर्स्क-प्रान्तात् युक्रेन-देशस्य सुमी-प्रदेशे २५५ मार्गदर्शित-क्षेपणानां उपयोगेन २०००-तमेभ्यः अधिकानि आक्रमणानि कृतवती अस्तिविमानबम्बःतथा च १०० तः अधिकाः क्षेपणास्त्राः "अतः रूसीसेना युक्रेनदेशे आक्रमणार्थं एतेषां सीमाक्षेत्राणां उपयोगं न कर्तुं युक्रेनदेशस्य सशस्त्रसेनायाः उपयोगः आवश्यकः अस्ति।" सः अपि अवदत् यत् युक्रेनदेशः कुर्स्कक्षेत्रे "प्रासंगिकलक्ष्याणि" साधयति, अग्रे अपि साधयिष्यति इति।

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन १३ तमे दिनाङ्के सामाजिकमञ्चे प्रकाशितेन भिडियोमध्ये युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना सम्प्रति कुर्स्क् ओब्लास्ट् इत्यस्मिन् ७४ बस्तयः नियन्त्रयति। सः अपि अवदत् यत् युक्रेन-सेना निरन्तरं अग्रे गच्छति, विगत-२४ घण्टेषु रूस-देशस्य ४० वर्गकिलोमीटर्-अधिकं क्षेत्रं नियन्त्रितवती अस्ति युक्रेन-सैन्यस्य अनुसारं यदा अगस्त-मासस्य ६ दिनाङ्के सीमापार-आक्रमणानि आरब्धानि तदा आरभ्य युक्रेन-सेना रूस-देशस्य प्रायः १,००० वर्गकिलोमीटर्-क्षेत्रं नियन्त्रितवती अस्ति

एसोसिएटेड् प्रेस इत्यनेन वाशिङ्गटन-नगरे स्थितस्य चिन्तन-समूहस्य इन्स्टिट्यूट् आफ् वॉर् इत्यस्य उद्धृत्य उक्तं यत् भूस्थानस्य लाइव्-वीडियो-द्वारा निर्धारितं कर्तुं शक्यते यत् युक्रेन-सैनिकाः सीमातः २४ किलोमीटर्-पर्यन्तं उन्नताः अभवन् समाचारानुसारं रूसी रक्षामन्त्रालयः अस्य निर्णयस्य समर्थनं करोति इति भासते विभागेन १३ तमे दिनाङ्के उक्तं यत् रूसीसेना युक्रेनदेशस्य ८२ तमे वायुसेना आक्रमणब्रिगेड् इत्यनेन मार्टिनोव्का इत्यस्य आवासीयक्षेत्रस्य दिशि आरब्धं आक्रमणं प्रतिहृतवती, यत् अस्ति a distance of युक्रेनसीमा एतावता दूरम् अस्ति ।

रूसस्य रक्षामन्त्रालयस्य अनुसारं अगस्तमासस्य ६ दिनाङ्के सीमापार-आक्रमणस्य आरम्भात् आरभ्य युक्रेन-सेनायाः २०३० सैनिकाः, ३५ टङ्काः, ३१ बख्रिष्टाः कार्मिकवाहकाः, १८ च हारिताः सन्तिपदाति युद्धवाहन, १७९ बख्तरवाहनानि, ७८ मोटरवाहनानि, ४ सेट्विमानविरोधी क्षेपणास्त्रम्प्रणाली, २ बहुविधरॉकेटप्रक्षेपणप्रणाली, १४ क्षेत्रतोपखण्डाः च ।