2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १४ दिनाङ्के समाचारः प्राप्तः रूस टुडे टीवी वेबसाइट् इत्यत्र अगस्तमासस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीयसङ्घस्य आन्तरिकबाजार आयुक्तः थियरी ब्रेटनः अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारेन डोनाल्ड ट्रम्प इत्यनेन सह वार्तालापं कर्तुं पूर्वं तेषां परामर्शं न कृतवान् इति।
प्रतिवेदनानुसारं ब्रेटनः यूरोपीयसङ्घस्य डिजिटलसेवाकानूनस्य कार्यान्वयनार्थं उत्तरदायी यूरोपीयसङ्घस्य आन्तरिकविपण्यसमितेः सदस्यः अस्ति । स्वपत्रे सः सूचितवान् यत् मस्कस्य दायित्वं वर्तते यत् सः X इति सामाजिकमञ्चे "संभाव्यहानिकारकसामग्री" समीक्षितुं शक्नोति ।
यूरोपीय-आयोगस्य प्रवक्ता १३ दिनाङ्के अवदत् यत् - "अस्य पत्रस्य समयः शब्दावली च न राष्ट्रपतिना सह समन्वयः कृतः, न च (आयुक्तैः) सहमतिः कृता
अन्यः अधिकारी नाम न प्रकाशयितुं शर्तं कृत्वा अवदत् यत् ब्रेटनः लीग-आयोगस्य अध्यक्षायाः उर्सुला वॉन् डेर् लेयेन् इत्यस्याः अनुमोदनं न प्राप्तवान्।
ब्रेटनस्य समीपस्थैः सूत्रैः उक्तं यत् एतत् पत्रं किञ्चित्कालं यावत् कार्येषु अस्ति, परन्तु ट्रम्पस्य घटना तस्य विमोचनार्थं "उत्प्रेरकबिन्दुः" इति भासते।
समाचारानुसारं ट्रम्पस्य अभियानदलेन यूरोपीयसङ्घस्य उपरि “अमेरिकाराष्ट्रपतिनिर्वाचने हस्तक्षेपं कर्तुं प्रयतते” इति आरोपः कृतः, यूरोपीयसङ्घः स्वव्यापारं मन्यते इति च सूचितम् यूरोपीयसङ्घस्य चत्वारः अधिकारिणः नाम न प्रकाशयितुं शर्तेन POLITICO इत्यस्मै अवदन् यत् यूरोपीयसङ्घः वास्तवमेव निर्वाचनहस्तक्षेपस्य स्वरूपं परिहरितुम् इच्छति। तेषु एकः अवदत् यत् - "यूरोपीयसङ्घः निर्वाचने हस्तक्षेपं कर्तुं किमपि न करिष्यति। यूरोपीयसङ्घस्य डिजिटलसेवाकानूनस्य कार्यान्वयनम् अतीव महत्त्वपूर्णम् अस्ति यत् अग्रिमम् महत् कार्यं प्राप्तुं ध्यानं आकर्षयितुं प्रयतमानेन राजनेता दुरुपयोगं कर्तुं शक्यते (संकलितम् / तु Qi) ९.