2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज ग्राहक संवाददाता यांग युन्हान तथा प्रशिक्षु युआन हाओयु
अगस्तमासस्य मध्यभागे हाङ्गझौ-नगरे ४० डिग्रीभ्यः अधिकस्य अत्यन्तं उच्चतापमानस्य अन्ततः समाप्तिः अभवत् ।
हाङ्गझौ सिजिकिङ्ग् महिलानां वस्त्रविपण्ये शरदऋतुकाले नूतनानि वस्त्राणि प्रारब्धानि सन्ति।
रिपोर्टरः याङ्ग युन्हानस्य चित्रम्
न स्थगितुं शक्नोति, एकस्मिन् दिने ५,००० यावत् शरदवस्त्रस्य खण्डान् प्रेषयति
अगस्तमासस्य १४ दिनाङ्के प्रातः ९ वादनस्य समीपे सिजिकिङ्ग्-नगरस्य प्रत्येकं विपण्यं व्यस्तदृश्यैः परिपूर्णम् आसीत् ।
अनेकानाम् स्तम्भानां द्वारे बृहत्-लघु-पुटकानि सञ्चितानि सन्ति, तत्र प्रेषणीयाः वस्त्राणि समायोजयन्तः, क्रमणं च कुर्वन्तः श्रमिकाः सन्ति ।
"अस्माकं शरदऋतुवस्त्रं जुलैमासस्य २७ दिनाङ्के नवीनं भविष्यति, इटालियन-फ्रेञ्च्-वस्त्र-नगरस्य व्यापारस्वामिना दण्डन् इत्यनेन उक्तं यत् भण्डारे सर्वाणि ग्रीष्मकालीनवस्त्राणि स्वच्छानि सन्ति, जनाः च गतदिनद्वये शरदस्य वस्त्राणि क्रेतुं आगच्छन्तु अपि अधिकाधिकाः ग्राहकाः सन्ति।
रिपोर्टरः याङ्ग युन्हानस्य चित्रम्
डण्डन् दशवर्षेभ्यः अधिकं कालात् सिजिकिङ्ग्-नगरे कार्यं कुर्वती अस्ति तथा प्रत्यक्षतया तान् पैकेजिंग् कृत्वा।
तथापि नवीनकालः दुष्टः नास्ति । अद्यत्वे सा प्रतिदिनं सहस्राधिकानि खण्डानि उत्पादयितुं शक्नोति, यत् अपेक्षितापेक्षया अधिकं भवति ।
न केवलं दण्डनः परिवर्तनं प्राप्नोति। चीन-वस्त्र-केन्द्र-परिधान-नगरस्य द्वितीय-तलस्य नव-उद्घाटित-महिला-वस्त्र-स्तम्भे व्यापार-स्वामिनी क्षिया क्षिया-इत्येतत् वस्त्र-सङ्ग्रहार्थं स्वस्य षड्-जनानाम् दलेन सह भूमौ कूजति स्म
एतत् तेषां प्रथमं वर्षं सिजिकिङ्ग्-नगरे एकं स्तम्भं उद्घाटयितुं प्रयतन्ते ते वेन्झोउ-नगरस्य रुइयन्-नगरे प्रत्यक्षविक्रयणं कुर्वन्ति स्म ।
"एतत् प्रथमं वर्षं यत् अस्माभिः स्तम्भः उद्घाटितः, परिणामाः च अत्यन्तं उत्तमाः अभवन्। अनेके ग्राहकाः स्तम्भद्वारा अस्माकं विषये ज्ञातुं शक्नुवन्ति, अस्माभिः च बहवः विक्रयमार्गाः विस्तृताः कृताः।
अधुना एव क्षिया तियानस्य स्तम्भे प्रतिदिनं एकतः द्वौ सहस्रं यावत् वस्तूनि आदेशाः सन्ति । प्रातः सप्तवादने मालः आगच्छति तदा भण्डारे षट् लिपिकाः सायं षड्वादनसप्तवादनपर्यन्तं व्यस्ताः भविष्यन्ति। "मॉलः बन्दः अस्ति चेदपि वयं यावत् आपूर्तिः न भवति तावत् यावत् दास्यामः, तथा च कतिपये मित्राणि एतावन्तः व्यस्ताः आसन् यत् तेषां मध्याह्नभोजनाय अपि समयः नासीत्।
रिपोर्टरः याङ्ग युन्हानस्य चित्रम्
ग्रीष्मकाले भण्डारे सर्वाधिकविक्रयितवस्तूनि तेषां स्वयमेव डिजाइनं कृत्वा निर्मितं पतलूनम्, घण्टातलं पतलूनम्, "लघुपाइप्स्" च सन्ति ।
इटालियन-फ्रेञ्च्-क्लोथिङ्ग्-नगरे जिओक्सिया-संस्था बहुवर्षेभ्यः एकं स्तम्भं उद्घाटितवती अस्ति । "शरदवस्त्रस्य भिन्नाः शैल्याः सन्ति ये अस्मिन् वर्षे लोकप्रियाः सन्ति। सर्वाधिकं लोकप्रियाः वर्णाः 'एन्जेला' रक्तः धूसरः च अस्ति। अधुना पूर्वापेक्षया अधिकाः जनाः वस्तूनि क्रीतवन्तः। अहम् अत्र कदाचित् प्रतिदिनं द्वौ त्रीणि सहस्राणि खण्डानि विक्रयामि, कदाचित् च पञ्च षट् वा सहस्राणि वा” ”
अधिकांशः आदेशः उत्तरदिशि प्रेषितः भवति, भण्डारस्वामिनः च शीघ्रमेव तापमानस्य शीतलनं प्रतीक्षन्ते ।
दक्षिणे ग्रीष्मकालस्य तापः सम्पूर्णतया न गतः, सिजिकिङ्ग्-नगरस्य शरद-वस्त्र-व्यापारः अद्यापि चरमपर्यन्तं न प्राप्तवान् ।
चीन-वस्त्र-केन्द्रस्य परिधान-नगरस्य प्रवेशद्वारे कर्तव्यनिष्ठः सुरक्षारक्षकः पत्रकारैः अवदत् यत् पूर्वसप्ताहद्वयस्य अपेक्षया विगतदिनद्वये विपण्यां वस्तूनि पश्यन्तः अधिकाः जनाः सन्ति, परन्तु एतत् अद्यापि चरमस्थानं न प्राप्तवान्।
मास्टर लियू नामकः मालवाहकः मॉलस्य कोणे उपविश्य स्वस्य मोबाईल-फोने लघु-वीडियो-स्क्रॉलं कुर्वन् आसीत्, ततः पत्रकारैः उक्तवान् यत्, "पूर्ववर्षेषु यदा वयं व्यस्ताः आसन् तस्मात् किञ्चित् दुष्टतरम् अस्ति" इति
रिपोर्टरः याङ्ग युन्हानस्य चित्रम्
सः दशवर्षेभ्यः अधिकं कालात् सिजिकिङ्ग् इत्यत्र मालविक्रयणं करोति सः प्रतिदिनं अष्टनववादने आदेशान् ग्रहीतुं, प्रतिदिनं दशाधिकान् आदेशान् आकर्षयितुं च अन्तर्जालद्वारा गच्छति। “मूलतः यदि स्तम्भे आदेशः अस्ति तर्हि वयं तत् तस्मिन् स्थाने प्रदास्यामः यत्र सः निर्यातितः भविष्यति।”
परन्तु अद्य दशवादनानन्तरं यावत् अद्यापि नूतनः क्रमः नासीत् ।
मास्टर लियू मन्यते यत् एतस्य मौसमेन सह किमपि सम्बन्धः अस्ति। अद्यैव सः यत् मालं प्रेषितवान् तस्य न्यूनातिन्यूनं ८०% भागः ईशानदिशि नियतिः "दक्षिणे अद्यापि उष्णः अस्ति। शरदऋतुवस्त्राणि क्रेतुं इच्छति?"
चीनस्य प्रथमक्रमाङ्कस्य वस्त्रमार्गे खुदराव्यापारं चालयन् एकः मध्यमवयस्कः पुरुषः अपि तथैव अनुभवति यत् "शरदऋतुवस्त्राणि ऋतुकाले सन्ति, परन्तु अधुना सर्वोत्तमः समयः नास्ति।
क्षियाओक्सिया अपि अवदत् यत् - "समग्रव्यापारस्य स्थितिः अद्यापि गतवर्षस्य अपेक्षया किञ्चित् दुर्बलः अस्ति, दक्षिणे मौसमः अद्यापि न स्थापितः" इति ।
रिपोर्टरः याङ्ग युन्हानस्य चित्रम्
उत्तरदक्षिणयोः तापमानान्तरस्य कारणात् शरदऋतुवस्त्रस्य "लोकप्रियः" समयः अपि भिन्नः भविष्यति इति संवाददाता ज्ञातवान् । क्षिया क्षिया पत्रकारैः उक्तवान् यत् "अधुना उष्णतरक्षेत्रेषु प्रथमः आदेशसमूहः प्राप्तः, अन्यस्थानानि अपि क्रमेण आदेशं ददति" इति ।
साक्षात्कारे बहवः दुकानस्वामिनः पत्रकारैः अवदन् यत् ते शीघ्रमेव ग्रीष्मकालस्य व्यतीतस्य, तापमानस्य च शीघ्रं न्यूनतां प्रतीक्षन्ते, यदा "शरदस्य फलानां" यथार्थतया आगमिष्यति इति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।