समाचारं

एते आलिंगनक्षणाः पेरिस् ओलम्पिकस्य अत्यन्तं कोमलरूपं स्थगयन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्त ११ (सञ्चारकर्त्ता ज़िंग् रुई) ओलम्पिकमञ्चे कथानां अभावः नास्ति प्रतिस्पर्धात्मकक्रीडाणां क्रूरता, मार्मिकता च। क्षेत्रे केचन जनाः प्रतिद्वन्द्वीभ्यः श्रद्धांजलिम् अयच्छन्ति, केचन स्वसहयोगिभ्यः श्रद्धांजलिम् अयच्छन्ति, केचन स्वप्रियजनानाम्, स्वस्य च श्रद्धांजलिम् अयच्छन्ति । शान्तिः, मैत्री, एकता, सद्भावना...एते सुन्दराः शब्दाः प्रत्येकस्मिन् आलिंगने सजीवरूपेण प्रदर्शिताः सन्ति।
चीनीयगोताखोरीयाः "युग्मतारकौ" क्वान् होङ्गचान्, चेन् युक्सी च पुनः महिलानां एकलस्य १० मीटर् मञ्चे "फाइट् आफ् द गॉड्स्" इत्यस्य अद्भुतं प्रदर्शनं प्रेक्षकाणां कृते दत्तवन्तौ
चॅम्पियनशिपं जित्वा क्वान् होङ्गचान् प्रशिक्षकस्य चेन् रुओलिन् इत्यस्य बाहुयुग्मे स्वं क्षिप्तवती, ततः चेन् युक्सी इत्यस्मै यावत् धावितवती । समग्रं जगत् पश्यन्तौ प्रतिभाशालिनौ बालिकाद्वयं परस्परं दृढतया आलिंगितवन्तौ ।
ते युगलक्षेत्रे विश्वसनीयतमाः सङ्गणकस्य सहचराः सन्ति, एकलक्षेत्रे परस्परं सफलतां प्राप्तुं अपि ते प्रतिद्वन्द्विनः सन्ति । यदा एकस्मिन् समये पञ्चतारकौ रक्तध्वजौ उत्तिष्ठन्ति तदा अस्मिन् क्षणे क्वान् होङ्गचान् चेन् युक्सी च स्पर्धा वा तुलना वा न भवति।
पेरिस्-नगरे अपि राष्ट्रिय-टेबल-टेनिस्-क्रीडकौ चेन् मेङ्ग्, सन यिंगशा च प्रकाशन्ते : एकः टोक्यो-ओलम्पिक-महिलानां एकल-विजेता, अन्यः नूतनः ओलम्पिक-मिश्रित-युगल-स्वर्णपदकविजेता, अपरः च त्रिंशत्-वर्षीयः महत्त्वाकांक्षायाः पूर्णः अस्ति स्कन्धेषु त्रीणि महत्त्वपूर्णानि दायित्वं धारयति। ते प्रेक्षकाणां कृते अद्भुतं अन्तिमपक्षं आनयन्ति स्म, चीनदेशस्य कृते सुवर्णरजतयोः द्वयोः अपि ग्रहणस्य गौरवम् अपि प्राप्तवन्तः ।
बैडमिण्टन-क्रीडाङ्गणे प्रतिद्वन्द्वीनां मध्ये सहानुभूतिः समानरूपेण स्पर्शप्रदः भवति । महिलानां एकलस्य सेमीफाइनल्-क्रीडायां स्पेन्-देशस्य तारा मरिन् द्वितीयक्रीडायां जानु-चोटं प्राप्य निवृत्तेः अतिरिक्तं अन्यः विकल्पः नासीत् । एवं चीनीयः क्रीडकः हे बिङ्गजियाओ प्रत्यक्षतया उन्नतः ।
वेदनाया: जानुभ्यां न्यस्तं, उच्चैः रोदनं च कुर्वतीं मा लिन् इत्यस्य सम्मुखीभूय हे बिङ्गजियाओ अग्रे गन्तुं उपक्रमं कृत्वा चीनीयक्रीडकस्य अनुग्रहं मनः च दर्शयन् उष्णं आलिंगनेन स्वप्रतिद्वन्द्विनं सान्त्वनां सम्मानं च दत्तवती
पेरिस् ओलम्पिकस्य तैरणसामूहिककौशलवैकल्पिकप्रतियोगितायाः समन्वयनानन्तरं अष्टौ चीनीयबालिकाः तेषां प्रशिक्षकाः च अश्रुभिः परस्परं आलिंगितवन्तः । चीनदेशस्य पुष्पतैरणदलस्य प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तवन्तः, विगत १६ वर्षेषु दलस्य खेदं च पूरयन्ति स्म ।
प्रथमवारं बीजिंग-ओलम्पिक-क्रीडायां कांस्यपदकं प्राप्तुं आरभ्य लण्डन्-रियो-टोक्यो-नगरेषु क्रमशः त्रयः ओलम्पिकक्रीडासु रजतपदकं प्राप्तुं यावत् चीन-पुष्प-भ्रमणं अन्ततः पेरिस्-जल-केन्द्रे स्वस्य स्वप्नं साकारं कृतवान् एतत् कठिनतया प्राप्तं स्वर्णपदकं चीनीयपुष्पपर्यटकानाम् पीढीनां प्रयत्नाः वहति ।
चित्रस्रोतः : वाङ्ग ज़िसाई इत्यस्य व्यक्तिगतसामाजिकमाध्यमम्।
पुरुषाणां ट्रैम्पोलिन-अन्तिम-क्रीडायां चीन-देशस्य खिलाडयः वाङ्ग-जिसाई, यान् लाङ्ग्यु च क्रमशः रजतपदकं कांस्यपदकं च प्राप्तवन्तौ । सम्भवतः पश्चातापात् प्रथमवारं ओलम्पिकक्रीडायां भागं गृहीतवान् वाङ्ग ज़िसाई अश्रुपातं कृतवान् । बेलारूसदेशस्य स्वर्णपदकविजेता इवान् लिट्विनोविच् वाङ्ग ज़िसाई-नगरम् आगत्य आयोजनस्थलस्य अर्धभागं पारं कृत्वा तस्मै महत् आलिंगनं कृतवान् ।
एकं सेकण्डपूर्वं रोदनं कुर्वन् वाङ्ग ज़िसा तत्क्षणमेव स्वस्य अश्रुपातं कृत्वा प्रतिद्वन्द्विनः आरामं आशीर्वादं च स्मितेन स्वीकृतवान्।
अन्तिमस्य टोक्यो-ओलम्पिकस्य विजेता इति नाम्ना लिट्विनोविच् अस्मिन् समये तटस्थः क्रीडकः इति रूपेण पेरिस्-नगरम् आगतः । राष्ट्रध्वजं उत्थापयितुं राष्ट्रगीतं वा वादयितुं वा असमर्थः तस्य कृते यदा सः एकान्ततमः आसीत् तदा उष्णं आलिंगनात् अधिकं महत्त्वपूर्णं किमपि नासीत्
पेरिस-ओलम्पिक-टेनिस्-मिश्रित-युगल-अन्तिम-क्रीडायां रजत-पदकं प्राप्त्वा चीनीय-युगलं झाङ्ग-झिझेन्-वाङ्ग-झिन्यु-योः मध्ये स्मितं कृत्वा परस्परं आलिंगनं कृत्वा एतत् इतिहास-निर्माण-रजत-पदकं आनन्दितम् अपि च एतस्य अद्भुतस्य असाधारणस्य च ओलम्पिक-यात्रायाः उत्सवः कृतः |.
गहनकार्यक्रमस्य, भयंकरप्रतिस्पर्धायाः च कारणात् झाङ्ग झिझेन् इत्यस्य मूलसहभागी झेङ्ग किन्वेन् मिश्रितयुगलक्रीडायां प्रतियोगितायाः निवृत्त्यर्थं बाध्यः अभवत् अप्रत्याशितरूपेण "झेन्क्सिन्" संयोजनस्य जन्म अभवत्
प्रतिस्थापननियमानाम् उपयोगेन वाङ्ग ज़िन्युः झाङ्ग झिझेन् इत्यनेन सह अस्थायीसाझेदारं निर्मातुं आदेशः दत्तः । केवलं कतिपयेषु दिनेषु ते शीघ्रमेव अनुकूलतां प्राप्य बलिष्ठान् प्रतिद्वन्द्वीन् बहुवारं पराजितवन्तः, एकस्मिन् एव समये अन्तिमपर्यन्तं गत्वा चीनीयटेनिसमिश्रितयुगलपरियोजनाय नूतनं सफलतां प्राप्तवन्तः
सज्जानां कृते अवसराः सर्वदा आगच्छन्ति, कदाचित् एकवारं प्रयत्नः करणं भिन्नं रोमाञ्चं आनेतुं शक्नोति ।
चीनीयगोताखोरीसंयोजनेन चेन् यिवेन्/चाङ्ग यानी इत्यनेन अस्मिन् ओलम्पिकक्रीडायां चीनीयप्रतिनिधिमण्डलस्य कृते द्वितीयं स्वर्णपदकं प्राप्तम्, अपि च चीनीयगोताखोरीदलं महिलानां ३ मीटर्-स्प्रिंगबोर्ड-स्पर्धायां षट् क्रमशः ओलम्पिक-उपाधिं प्राप्तुं सफलं कृतम्
पुरस्कारसमारोहे चेन् यिवेन्, यः कतिपयवर्षेभ्यः वयसि आसीत्, सः चाङ्ग यानी इत्यस्मै "राजकुमारी आलिंगनं" दत्तवान्, यत् तस्याः यूरोपीय-अमेरिकन-विरोधिभ्यः पार्श्वे स्थितान् स्तब्धं कृतवान्, परन्तु तत्क्षणमेव तेभ्यः अनुकरणं प्रेरितवान्, येन सम्पूर्णं पुरस्कारदृश्यं विशेषतया उष्णं प्रतीयते स्म तथा च सुन्दरम्‌।
वर्षाणां संयुक्तप्रयत्नाः परस्परं च सहचर्यायाः कारणात् अतीव भिन्नव्यक्तित्वयुक्तौ जनाः अत्यन्तं मौनभागिनः अभवन् ।
एकत्र स्वर्णपदकं प्राप्त्वा चेन् यिवेन्, चाङ्ग यानी च महिलानां एकल-३ मीटर्-स्प्रिंगबोर्ड-स्पर्धायां अपि प्रतिस्पर्धां करिष्यन्ति, चीनीयगोताखोरी-"स्वप्न-दलस्य" कृते स्वकीयानि सम्यक् कूर्दनानि प्रदास्यन्ति
चीनीयमहिला बैडमिण्टन् मिश्रितयुगलक्रीडकस्य हुआङ्ग याकिओङ्गस्य कृते पेरिस्-नगरं द्विगुणसुखस्य आशीर्वादः अस्ति ।
बैडमिण्टन-मिश्रित-युगल-अन्तिम-क्रीडायां हुआङ्ग-याकिओङ्ग् न केवलं स्वस्य सङ्गणकस्य सहचरेन झेङ्ग-सिवेइ-इत्यनेन सह चॅम्पियनशिपं जित्वा, अपितु क्रीडायाः अनन्तरं तस्याः प्रेमिणा लियू युचेन्-इत्यनेन अपि तत्रैव प्रस्ताविता
आयोजनस्थलस्य अन्तः बहिश्च असंख्यदर्शकैः साक्षीकृता हुआङ्ग याकिओङ्ग् हीरकसङ्गतिवलयम् धारयन्ती स्वप्रेमिकां सुखेन आलिंगितवती, सर्वोच्चसम्मानं प्राप्तुं क्षणे रोमांसस्य सदायैव निश्चयं कृतवती
वर्षत्रयपूर्वं टोक्यो-ओलम्पिक-क्रीडायां स्वर्णपदकं त्यक्त्वा हुआङ्ग-याकिओङ्ग्-महोदयः अस्य विलम्बित-स्वर्णपदकस्य कृते अथकं कार्यं कृतवान् । इदानीं यदा सा यत् इच्छति तत् प्राप्तवती तदा सा न अपेक्षितवती यत् तस्याः व्यक्तिगतजीवने अपि प्रमुखः मोक्षबिन्दुः भविष्यति, पेरिस्-नगरे सा करियरस्य प्रेमस्य च द्विगुणं फलानि प्राप्तवती
टेबलटेनिस् पुरुषाणां एकलस्य अन्तिमपक्षस्य अनन्तरं फैन् झेडोङ्ग् स्वस्य व्यक्तिगतं ग्राण्डस्लैम्-क्रीडां सम्पन्नवान् । प्रशिक्षकः वाङ्ग हाओः बाहून् उत्थाप्य जयजयकारं कृतवान्, स्वस्य प्रियशिष्यं दृढतया आलिंग्य, उच्चैः धारयन्, यथा सः विंशतिवर्षीयं समयं स्वस्य पूर्वात्मानं च आलिंगयति।
२००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायाः पुरुष-एकल-अन्तिम-क्रीडायां दक्षिणकोरिया-देशस्य प्रतिद्वन्द्वी र्यु-सेउङ्ग्-मिन्-इत्यनेन सह वाङ्ग-हाओ-इत्यनेन सह पराजयः जातः । प्रशिक्षकपदं स्वीकृत्य वाङ्ग हाओ इत्यनेन स्वस्य दृढतां, टेबलटेनिस्-क्रीडायाः प्रेम च स्वस्य शिष्याय फैन् झेण्डोङ्ग् इत्यस्मै प्रदत्तम् ।
वर्षत्रयपूर्वं टोक्यो-ओलम्पिक-क्रीडायाः पुरुष-एकल-अन्तिम-क्रीडायां यथाशक्ति प्रयत्नः कृतः फॅन् झेण्डोङ्गः पौराणिकं क्रीडकं मा लाङ्ग्-इत्येतत् पराजयितुं असफलः अभवत् । इदानीं वर्षत्रयस्य परिश्रमस्य अनन्तरं द्वितीयविश्वयुद्धस्य चरमसमये च यदा सः बलिष्ठानां सम्मुखीभवति तदा सः अधिकं साहसी भवति सः अन्ततः पेरिसस्य स्वप्नं साकारं करोति तथा च २०- पूर्तिं करोति। वर्ष खेदः तस्य गुरुः।
स्वप्नाः दृढतां प्राधान्यं ददति, दृढता च अन्ते फलं दास्यति अस्मिन् क्षणे आनन्दः दमनं कठिनं भवति, नायकस्य पश्चातापः नास्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया