समाचारं

पुनर्मिलनस्य अनन्तरं जर्मनीदेशे सर्वाधिकं दुष्टं ओलम्पिक-अभिलेखः अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"XXL" सुपर-बृहत् सहभागी दलस्य अभावेऽपि, अस्मिन् वर्षे जर्मनी-देशः पेरिस-ओलम्पिक-क्रीडायां जितानां पदकानां संख्या वर्षत्रयपूर्वं टोक्यो-ओलम्पिक-क्रीडायाः तुलने पुनः महत्त्वपूर्णतया न्यूनीकृता, येन जर्मनी-द्वयस्य पुनः एकीकरणात् परं सर्वाधिकं दुष्टं अभिलेखं स्थापितं The project अपि पूर्णतया असफलः अभवत्। २०२८ तमे वर्षे लॉस एन्जल्सनगरे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः दीर्घमार्गे जर्मन-क्रीडायाः अद्यापि बहु कार्यं वर्तते ।
स्रोतः - अन्तर्जालः
यदि भवान् जर्मनीदेशस्य पुनः एकीकरणात् परं ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समग्र-परिणामान् पश्चाद् पश्यति तर्हि जर्मनी-देशस्य क्रीडा-प्रदर्शने अवनति-प्रवृत्तिः कियत् स्पष्टा अभवत् इति भवन्तः पश्यन्ति |. १९९२ तमे वर्षे बार्सिलोना-नगरे २००४ तमे वर्षे एथेन्स-क्रीडायां ८२ पदकानि प्राप्तवन्तः, टोक्यो-ओलम्पिक-क्रीडायां कुलम् ५० पदकानि अभवन्, अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायां केवलं ३७ पदकानि आसन्, जर्मन-दलेन केवलं ३३ पदकानि प्राप्तानि: १२ स्वर्णम् पदकानि, १३ रजतपदकानि, ८ कांस्यपदकानि च । पदकसारणीयां शीर्ष-दश-स्थानस्य अपेक्षितं लक्ष्यं यदि अन्ते प्राप्तं भवति चेदपि संख्याः प्रवृत्तयः च अद्यापि आश्चर्यजनकाः सन्ति ।
जर्मन एथलेटिक्स एसोसिएशनस्य क्रीडानिदेशकः Jörg Bügner इत्यनेन एकस्मिन् वाक्ये समस्यायाः समुचितरूपेण सारांशः दत्तः यत् "अन्ये प्रशिक्षणं कुर्वन्तः वयं Excel पत्रिकाः लिखामः - एतादृशः न भवितुम् अर्हति
किञ्चित्कालात् जर्मनक्रीडायाः आलोचना वर्धमाना अस्ति, यत्र अतिभारयुक्ताः प्रशिक्षकाः, न्यूनवेतनप्राप्ताः प्रशिक्षकाः, क्रीडावित्तपोषणम् इत्यादयः विषयाः प्रायः चर्चां प्रेरयन्ति "बहुस्तरयोः कार्यवाही करणीयम्। अस्माकं कृते अधिकप्रशिक्षकाणां, तेषां कृते उत्तमपारिश्रमिकस्य च आवश्यकता वर्तते।" तदतिरिक्तं विद्यालयेषु बालवाड़ीषु च क्रीडा, वित्तपोषणस्य अभावः च समस्याः सन्ति ।
जर्मन-ओलम्पिक-प्रतिनिधिमण्डलस्य प्रमुखः ओलाफ् ताबोर् इत्यनेन उक्तं यत् वयं एतानि क्रीडाः भिन्न-भिन्न-लक्ष्यैः आरभामः । पदकसारणीयाः शीर्षदशसु स्थानेषु पुनः स्थानं प्राप्तुं लक्ष्यं प्राप्तम्, परन्तु आयोजक-फ्रांस्-देशः पृष्ठतः पृष्ठतः विजयं आनन्दितवान्, बहु लघुतरः नेदरलैण्ड्-देशः अपि वास्तविक-प्रतियोगिरूपेण उद्भूतः इति अनन्तरं जर्मन-क्रीडायां चिन्ताजनकाः प्रश्नाः बहु सन्ति .
सीडीयू-नेता मेर्ज् आलोचितवान् यत् "यद्यपि शीर्षक्रीडासु उपलब्धयः व्यापकरूपेण स्वीकृताः सन्ति तथापि अस्य ओलम्पिकक्रीडायाः अनन्तरं एकं वस्तु स्पष्टम् अस्ति यत् यदा क्रीडायाः विषयः आगच्छति तदा जर्मनीदेशः तत् स्तरं न प्राप्तवान् यत् वयं प्राप्तुं शक्नुमः, प्राप्तव्यं च। ”
जर्मन-बुण्डेस्टैग्-क्रीडासमितेः अध्यक्षः फ्रैङ्क् उल्रिच् इत्यस्य मतं यत् "शीर्षक्रीडायाः प्रचारस्य विषये प्राथमिकतानि निर्धारितव्याः, सर्वेभ्यः अपि च स्पष्टानि सुसंगतानि च लक्ष्याणि निर्धारितव्यानि इति सः आक्रोशितवान् यत् डीओएसबी केवलं ओलम्पिकस्य कृते एव निर्धारितः आसीत् "न्यूनतम लक्ष्य"। सः आशास्ति यत् DOSB इत्यस्य भिन्नाः आवश्यकताः भविष्यन्ति, "अस्माभिः अग्रे दबावः करणीयः।" पेरिस् ओलम्पिकस्य अन्ते DOSB इत्यनेन अग्रिमसंस्करणस्य कृते "दीर्घकालीनलक्ष्यं पञ्चमस्थानस्य" घोषणा कृता । तथापि एतत् कथं सिद्ध्यति इति अस्पष्टम् एव अस्ति ।
जर्मनीदेशस्य बहवः विशेषज्ञाः राजनेतारः च मन्यन्ते यत् ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः पृथक् बोली अधिका सफलतां प्राप्तुं मार्गः भविष्यति । जर्मनीदेशः २०३६ तमे वर्षे एव ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं बोलीं विचारयितुं शक्नोति, २०४० तमे वर्षे च अधिकसंभावना । अस्य अभिप्रायस्य समर्थनं सर्वकारः करोति, चान्सलर श्कोल्ज् पेरिस् ओलम्पिकस्य समये द्विवारं स्टेड् जीन् बौइन् इति स्थलं गत्वा क्रीडकैः सह वार्तालापं कृतवान् ।
"वयं रात्रौ एव परिवर्तनं आनेतुं न शक्नुमः। एषा मध्यमकालीनप्रक्रिया अस्ति, आशास्ति यत् मैराथन् न" इति ताबोर् दृष्टिकोणस्य विषये अवदत्।
योगदानकर्ता लेखक ली यिजिन
प्रतिवेदन/प्रतिक्रिया