समाचारं

झाङ्ग झिझेन् स्मितं कृत्वा अवदत् यत् रजतपदकं क्रमेण अधिकं "अनुकूलं" भवति, पुनः अग्रिमे ओलम्पिकक्रीडायां प्रतिस्पर्धां कर्तुं प्रयतते इति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के बीजिंगसमये एटीपी१००० सिन्सिनाटी-स्थानके पुरुष-एकल-क्रीडायाः प्रथम-परिक्रमे चीनीय-टेनिस्-सङ्घस्य खिलाडी झाङ्ग-झिझेन्-इत्यनेन पेरिकाड्-इत्येतत् ऋजु-सेट्-मध्ये पराजितम् द्वितीयपक्षे झाङ्ग झिझेन् ६ क्रमाङ्कस्य बीजस्य रुब्लेवस्य सामना करिष्यति।

ओलम्पिकटेनिस् मिश्रितयुगलस्पर्धायां वाङ्ग ज़िन्युः झाङ्ग झिझेन् (दक्षिणे) च स्पर्धां कुर्वतः । सिन्हुआ न्यूज एजेन्सी फोटो

ओलम्पिकस्य अनन्तरं भ्रमणं प्रति प्रत्यागत्य झाङ्ग झीझेन् स्वस्य प्रदर्शनेन सन्तुष्टिं प्रकटितवान् । "मम प्रदर्शनं मया अपेक्षितापेक्षया बहु उत्तमम् आसीत्। अत्र आगत्य प्रथमदिनद्वये अहं मम स्थितिं बहु सन्तुष्टः नासीत्। परन्तु अद्यतनक्रीडायां मम स्थितिः दुर्गता नासीत्, अतः अहं बहु प्रसन्नः अस्मि" इति सः अवदत्।

अग्रिमे दौरस्य झाङ्ग ज़िझेन् इत्यस्य प्रतिद्वन्द्वी रुब्लेवः अस्ति, यः गतसप्ताहे माण्ट्रियल-मास्टर्स्-क्रीडायाः अन्तिम-क्रीडायां प्राप्तवान्, उत्तम-रूपेण च अस्ति । झाङ्ग झिझेन् अवदत् यत्, "अहम् अद्यापि यत् कर्तव्यं तत् करिष्यामि, क्रीडां समीपं कर्तुं प्रयत्नेन, तस्य कृते कष्टानि सृजितुं च प्रयतस्ये" इति ।

पेरिस्-ओलम्पिक-क्रीडायां स्वस्य प्रदर्शनं पश्चाद् अवलोक्य झाङ्ग-झिझेन् इत्यनेन उक्तं यत् मिश्रितयुगल-स्वर्णपदकं प्राप्तुं आश्चर्यं जातम्, अग्रिम-ओलम्पिक-क्रीडायां भागं ग्रहीतुं विचारः च सः पूर्वमेव मनोरञ्जितवान् "मया मूलतः अनुभूतं यत् अहं अग्रिमे ओलम्पिकक्रीडायां स्पर्धां न करिष्यामि, परन्तु अस्मिन् समये एकलक्रीडायां हारः दुःखदः आसीत्, अतः अहम् अद्यापि अग्रिमे ओलम्पिकक्रीडायां प्रतिस्पर्धां कर्तुं परिश्रमं करिष्यामि, एकलक्रीडायां पश्चातापस्य पूर्तिं करिष्यामि च।

दशदिनानि पूर्वं यदा झाङ्ग झिझेन् ओलम्पिकटेनिसमिश्रितयुगलानां रजतपदकं प्राप्तवान् तदा सः अवदत् यत् रजतपदकस्य सावधानीपूर्वकं स्वादनं करणीयम् इति प्रथमं स्वादः सुखदः नासीत्, परन्तु किञ्चित्कालानन्तरं रजतपदकं अतीव उत्तमं अनुभविष्यति। पार्श्वे वाङ्ग ज़िन्युः अवदत् यत्, "कदाचित् अधिकं दयालुः भवति" इति आक्रमणं समाप्तं कृत्वा वाङ्ग ज़िन्युः प्रेक्षकान् हसितवान् ।

एतेषां कतिपयानां दिवसानां "रसस्य" अनन्तरं झाङ्ग झिझेन् स्मितं कृत्वा अवदत् यत् "अधुना अहम् अत्यन्तं प्रसन्नः अस्मि, शनैः शनैः च सुस्थं भवति। यद्यपि पश्चात्तापेन अद्यापि मम दयां भवति तथापि स्वादः परिवर्तमानः अस्ति, अतः सः इव उत्तमः नास्ति वाङ्ग ज़िन्युः तत् एव उक्तवान्।"

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : झूओरान्

प्रतिवेदन/प्रतिक्रिया