९ टन अम्लस्य गुप्तरूपेण नदीयां निर्वहनस्य क्षतिपूर्तिः कथं भवति ? ४ "पारिस्थितिकपर्यावरणप्रकरणाः" प्रकाशिताः
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे सिचुआन-जनसुरक्षा-अङ्गाः दृढतया एतां अवधारणां स्थापयिष्यन्ति, अभ्यासं च करिष्यन्ति यत् स्पष्टजलं रसीलपर्वताश्च बहुमूल्यं सम्पत्तिः सन्ति, तथा च "कुन्लुन्" तथा "ग्रीष्मकालीन-सञ्चालनम्" इत्यादीनां विशेष-कार्यक्रमानाम् उपयोगं प्रारम्भबिन्दुरूपेण करिष्यन्ति येन अपराधेषु आक्रमणं भवति यत् तेषां सुरक्षां क्षतिं करोति पारिस्थितिकीपर्यावरणं संसाधनसुरक्षां च प्रथमदृष्ट्या भारीप्रहारैः प्रभावीप्रहारैः च पारिस्थितिकीसुरक्षां निर्वाहयितुम् उच्चगुणवत्तायुक्तविकासं सुनिश्चित्य सेवां प्रदातुं।
राष्ट्रीयपारिस्थितिकीदिवसस्य अवसरे पारिस्थितिकीसुरक्षां निर्वाहयितुम् समग्रसमाजस्य जागरूकतां अधिकं वर्धयितुं सिचुआनजनसुरक्षाब्यूरो पारिस्थितिकीपर्यावरणस्य संसाधनसुरक्षायाश्च विरुद्धं अपराधानां चत्वारि विशिष्टानि प्रकरणाः प्रकाशितवन्तः।
प्रकरणम् १ : गन्जी लुओ इत्यादिभिः अवैधखननप्रकरणम्
[मूलभूतप्रकरणतथ्यानि] जून २०२४ तमे वर्षे कार्यकाले प्राप्तानां सुरागाणां आधारेण गन्जी जनसुरक्षाब्यूरो इत्यनेन लुओ मौ इत्यादीनां अवैधखननप्रकरणस्य उद्घाटनं कृत्वा ४ संदिग्धाः गृहीताः, ५४० टनतः अधिकाः परिदृश्यशिलाः च जप्ताः अन्वेषणानन्तरं २०२४ तमस्य वर्षस्य मार्चमासात् अवैधलाभं प्राप्तुं अपराधी संदिग्धः खनन-अनुज्ञापत्रं न प्राप्य लोडर्-ट्रक-आदि-यन्त्राणि भाडेन स्वीकृतवान्, गार्जे-प्रान्तस्य क्षियाङ्गचेङ्ग-मण्डलस्य एकस्मिन् नदीयां अवैधरूपेण खननं कृतवान्, टन-मात्रायां तथा मालवाहनेन लाभाय विदेशेषु विक्रीतवान् यत् अवैधरूपेण खनिताः परिदृश्यशिलाः डायोराइट् पोर्फाइरी, एण्डेसाइट् अयस्काः च सन्ति, तत्र सम्बद्धा राशिः ७,००,००० युआन् इत्यस्मात् अधिका आसीत्
[विशिष्टं महत्त्वं] उद्यानस्य परिदृश्यस्य परिकल्पने स्वस्य विशिष्टाकारैः, बनावटैः, वर्णैः च सह परिदृश्यशिलाः महत् महत्त्वं मूल्यं च धारयन्ति । अपराधः पारिस्थितिकसंरक्षणक्षेत्रे याङ्गत्से नदीबेसिने च अभवत् अपराधिनः शङ्किताः नदीयां अवैधरूपेण परिदृश्यशिलाः उत्खनितवन्तः, येन पारिस्थितिकपर्यावरणस्य क्षतिः अभवत्, नदीजलसंरक्षणाय च प्रमुखाः जोखिमाः अभवन् अस्य प्रकरणस्य सफलपरिचयेन पर्यावरणसंसाधनानाम् अपराधानां निवारणार्थं सार्वजनिकसुरक्षाअङ्गानाम् दृढसंकल्पना पूर्णतया प्रदर्शिता, राष्ट्रियखनिजसंसाधनानाम् सुरक्षायाः स्थायिविकासस्य च प्रभावीरूपेण रक्षणं कृतम्, तथा च हरितजलस्य हरितपर्वतानां च रक्षणाय तथा च जनसुरक्षाबलानाम् योगदानं दत्तम्, तथा च एकस्य सुन्दरस्य सिचुआनस्य निर्माणम्।
प्रकरणम् २ : याआन्-नगरे एकस्याः औद्योगिककम्पन्योः पाषाणकम्पन्योः च अवैधखननप्रकरणम्
[मूलभूतप्रकरणतथ्यानि] जनवरी २०२३ तमे वर्षे प्राकृतिकसंसाधनविभागस्य प्रतिवेदनस्य आधारेण याआन् जनसुरक्षाब्यूरो इत्यनेन औद्योगिककम्पनीयाः पाषाणकम्पनीयाश्च अवैधखननप्रकरणस्य उद्घाटनं कृतम्, १५ संदिग्धाः च गृहीताः अन्वेषणानन्तरं अवैधलाभं प्राप्तुं एकया औद्योगिककम्पनी, पाषाणकम्पनी च खनिजसंसाधनप्रबन्धनविनियमानाम् अवहेलनां कृत्वा बाओक्सिङ्ग-मण्डलस्य खननक्षेत्रस्य खननाधिकारस्य व्याप्तेः बहिः क्रमशः ७१,३८० घनमीटर्, ६९,१२३ घनमीटर् च संगमरमरस्य अवैधरूपेण खननं कृतवन्तः , या'आन् सिटी, यत्र ६,००० युआन् इत्यस्य राशिः अस्ति ।
[विशिष्टं महत्त्वम्] अपराधः बाओक्सिङ्ग-मण्डलस्य, या'आन्-नगरस्य विशाल-पाण्डा-राष्ट्रिय-उद्यानस्य मूलक्षेत्रे अभवत्, एतत् स्थानं यत्र मम देशस्य प्रथमः वन्य-विशाल-पाण्डा-वृक्षस्य आविष्कारः अभवत्, अयं जैविक-संसाधनैः समृद्धः अस्ति, अस्ति च जैवविविधतायाः निधिगृहम् । अवैधलाभं प्राप्तुं प्रकरणे सम्बद्धा कम्पनी खननक्षेत्रस्य अनुज्ञापत्रस्य व्याप्तेः परं संगमरवरस्य अवैधरूपेण खननं कृतवती, येन स्थानीयपारिस्थितिकीपर्यावरणस्य गम्भीरं क्षतिः अभवत्, राष्ट्रियखनिजसम्पदां विशालमात्रायां हानिः च अभवत् याआन् जनसुरक्षाअङ्गाः प्राकृतिकसंसाधनैः अन्यैः प्रशासनिकविभागैः सह निकटतया कार्यं कुर्वन्ति यत् संयुक्तरूपेण अन्वेषणं निबन्धनं च कार्यं कुर्वन्ति, अवैध-आपराधिक-क्रियाकलापानाम् शीघ्रं दमनं कुर्वन्ति, पारिस्थितिकी-संरक्षणस्य लालरेखायाः रक्षणं च कुर्वन्ति
प्रकरण 3: यिबिन् इत्यस्मिन् पर्यावरणसंरक्षणप्रौद्योगिकी कम्पनी लिमिटेड् द्वारा पर्यावरणप्रदूषणप्रकरणम्
[मूलभूतप्रकरणतथ्यानि] २०२४ तमस्य वर्षस्य अप्रैलमासे प्रशासनिकविभागस्य प्रतिवेदनस्य आधारेण यिबिन् जनसुरक्षाब्यूरो इत्यनेन पर्यावरणसंरक्षणप्रौद्योगिकीकम्पनी लिमिटेड् इत्यस्य पर्यावरणप्रदूषणप्रकरणं क्रैक कृत्वा ११ संदिग्धाः गृहीताः अन्वेषणानन्तरं २०२४ तमस्य वर्षस्य मार्चमासात् आरभ्य मलजलस्य मात्रा निष्कासनक्षमताम् अतिक्रान्तवती इति कारणतः यिबिन्-नगरस्य पर्यावरणसंरक्षणप्रौद्योगिकीकम्पनी लिमिटेड् इत्यस्य प्रभारी व्यक्तिः "अमोनिया नाइट्रोजन" तथा "कुल नाइट्रोजन" नमूनाआपूर्तिबन्दरान् संयोजयितुं तकनीकिभ्यः निर्देशं दत्तवान् मलनिकासी-अनलाईन-निरीक्षण-प्रणाल्याः पूर्वं समायोजनं कृत्वा प्लास्टिक-बोतलानां नमूनानां (सामान्यतया "लटकन-बोतलानां" इति ज्ञायते), ऑनलाइन-निरीक्षणं परिहरितुं स्वचालित-निरीक्षण-दत्तांशैः सह छेड़छाड़ं कृत्वा, अमोनिया-नाइट्रोजन-युक्तस्य मल-जलस्य बृहत् परिमाणं प्रत्यक्षतया निर्वहणं च कृतवान् याङ्गत्से-नद्याः मुख्यधारा, बाह्यपर्यावरणप्रदूषणं जनयति ।
[विशिष्टं महत्त्वं] अत्यधिकं अमोनिया नाइट्रोजनसान्द्रता जलपिण्डस्य आत्मशुद्धिक्षमतां प्रभावितं करिष्यति, जलपिण्डस्य यूट्रोफिकेशनं जनयिष्यति, जलजीवानां जीवितत्वं प्रजननं च प्रभावितं करिष्यति, एवं पारिस्थितिकीसन्तुलनं नष्टं करिष्यति अपराधः याङ्गत्ज़ी नदी मुख्यधाराक्षेत्रे अभवत् पर्यावरणसंरक्षणविभागस्य पर्यवेक्षणं परिहरितुं अपराधिनः स्वचालितनिरीक्षणदत्तांशैः सह छेड़छाड़ं कृत्वा, गुप्तरूपेण अमोनिया नाइट्रोजनयुक्तस्य मलजलस्य बृहत् परिमाणं निर्वहन्ति स्म, येन पारिस्थितिकीयाः क्षतिः अभवत् याङ्गत्से-नद्याः बेसिनस्य वातावरणं, तस्य प्रभावः च अतीव दुष्टः आसीत् । यिबिन् जनसुरक्षाब्यूरो इत्यनेन मृत्युदण्डानां मध्ये सम्बन्धः सुदृढः कृतः अस्ति तथा च पारिस्थितिकपर्यावरणस्य क्षतिं जनयन्तः अपराधाः निवारयितुं संयुक्तप्रयत्नाः एकत्रिताः सन्ति तथा च याङ्गत्से नदी बेसिनस्य स्थायिविकासस्य रक्षणं निरन्तरं भवति।
प्रकरणम् ४ : चेङ्गडुनगरे झाङ्ग इत्यादिभिः पर्यावरणप्रदूषणप्रकरणम्
[मूलभूतप्रकरणतथ्यानि] फरवरी २०२३ तमे वर्षे चेङ्गडुजनसुरक्षाब्यूरो जनसमूहेन प्रतिवेदितसुरागेषु आधारितं झाङ्ग इत्यादीनां पर्यावरणप्रदूषणप्रकरणस्य दरारं कृत्वा ६ संदिग्धान् गृहीतवान्, १ सीवेज सक्शन् ट्रकं अवरुद्ध्य, ६० तः अधिकानि खण्डानि च जप्तवन्तः औद्योगिक अपशिष्टस्य (अम्लस्य) बैरल्, २० टनात् अधिकं । अन्वेषणस्य अनन्तरं अपराधी संदिग्धः अवैधरूपेण औद्योगिककचराणां एकं समूहं क्रीतवान्, संग्रहितवान् च, ततः अवैधनिष्कासनार्थं खतरनाककचराप्रबन्धनयोग्यतां विना अन्येभ्यः अपराधिभ्यः संदिग्धेभ्यः वितरितवान् औद्योगिककचराणां समूहः पूर्वीयनवजिल्हे मार्गपार्श्वे जलनिकासीपाइपं प्रति निर्यातितः चेङ्गडु-नगरं कृत्वा तुओजियाङ्ग-नद्यां पातितम् । तृतीयपक्षसङ्गठनं मूल्याङ्कनं कर्तुं न्यस्तं कृत्वा अन्वेषणस्य व्याप्तेः अन्तः कुलमृदाक्षतिः ७८२.५०m3 आसीत् ।
[विशिष्टं महत्त्वं] अयं प्रकरणः लोकसुरक्षामन्त्रालयेन निरीक्षितः प्रकरणः इति सूचीकृतः, औद्योगिककचरान् (अम्लम्) अवैधरूपेण पातयन् तुओजियाङ्गनद्याः सहायकनद्यः प्रदूषितवान् अपराधिकदलः समाप्तः संदिग्धैः कुलम् ९ टन औद्योगिककचरान् (अम्लविलयनम्) तुओजियाङ्गनद्याः सहायकनद्यां जियाङ्गक्सीनद्यां पातयित्वा जलप्रदूषणं गम्भीरं जातम् अस्मिन् सन्दर्भे जनसुरक्षाअङ्गाः प्रासंगिकविभागाः च अवैध-आपराधिक-क्रियाकलापानाम् प्रभावीरूपेण दमनं कृतवन्तः, पर्यावरण-प्रदूषणस्य प्रसारं च प्रभावीरूपेण नियन्त्रितवन्तः तस्मिन् एव काले अभियोजकराज्येन पारिस्थितिकक्षतिक्षतिपूर्तिं कर्तुं जनहितमुकदमं प्रारब्धम्, न्यायालयेन निर्णयः कृतः यत् प्रतिवादी पारिस्थितिकपर्यावरणपुनर्स्थापनार्थं ६० लक्षं युआनाधिकं पारिस्थितिकक्षतिक्षतिपूर्तिं वहति, येन जनानां पर्यावरणप्रदूषणस्य खतरा न्यूनीकरोति स्वास्थ्यं जीवनसुरक्षा च।