उद्घाटनस्य उल्टागणना ! एषा उच्चगतिरेलः परीक्षणसञ्चालनं आरभते!
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के प्रायः ८:०० वादने
५५८८० रेलयानैः सह
चेङ्गडु पूर्वरेलस्थानकात् निर्गमनम्
सिचुआन्-नगरस्य चेङ्गडु-नगरात् किङ्घाई-नगरस्य शीनिङ्ग्-नगरं यावत् नवनिर्मितः रेलमार्गः
झेन्जियाङ्ग-दर्रात् हुआङ्गशेङ्ग-दर्रपर्यन्तं खण्डः
(अतः परं सिचुआन-किन्घाई रेलमार्गस्य झेनजियाङ्गगुआनतः हुआङ्गशेङ्गगुआनपर्यन्तं खण्डः इति उच्यते)
संयुक्तं त्रुटिनिवारणं परीक्षणं च सफलतया समाप्तम्
आधिकारिकतया परिचालनपरीक्षणचरणं प्रविष्टवान्
सिचुआन्-किन्घाई रेलमार्गः चेङ्गडु पूर्वस्थानकात् आरभ्य सिचुआन्-प्रान्तस्य चेङ्गडु-नगरात्, आबा-तिब्बती-कियाङ्ग-स्वायत्त-प्रान्तात्, गन्सु-प्रान्तस्य गन्नान्-तिब्बती-स्वायत्त-प्रान्तात्, किङ्घाई-प्रान्ते हुआङ्गनान्-तिब्बती-स्वायत्त-प्रान्तात्, हैडोङ्ग-नगरात्, ज़िनिङ्ग-नगरेण च गच्छति, तथा च सम्बद्धः भवति to Xining Station. सिचुआन-किङ्गहाई रेलमार्गस्य चेङ्गडु पूर्वतः किङ्ग्बैजियाङ्गपूर्वपर्यन्तं तथा हैक्सीतः शीनिङ्गपर्यन्तं क्रमेण शीआन-चेङ्गडु उच्चगतिरेलमार्गस्य तथा लान्झोउ-सिन्जियांग उच्चगतिरेलमार्गस्य समानरेखायां सन्ति, तेषां कार्यानुष्ठानं कृतम् अस्ति किङ्ग्बैजिआङ्ग पूर्वतः झेनजियाङ्गगुआनपर्यन्तं खण्डः २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २८ दिनाङ्के कार्यान्वितः अस्ति ।
अस्मिन् समये परिचालनपरीक्षणं झेन्जियाङ्गगुआनतः हुआङ्गशेङ्गगुआनपर्यन्तं खण्डः अस्ति, यस्य कुलदीर्घता प्रायः ७० किलोमीटर्, डिजाइनवेगः च २०० किलोमीटर् प्रतिघण्टां भवति, सोङ्गपान्, हुआङ्गलोङ्ग जिउझाई, हुआङ्गशेङ्गगुआन् च सहितं त्रीणि नवीनस्थानकानि निर्मिताः भविष्यन्ति। रेखायाः निर्माणं २०१४ तमस्य वर्षस्य सितम्बरमासे आरब्धम्, तथा च सम्पूर्णस्य रेखायाः पटलविन्यासः २०२४ तमस्य वर्षस्य जूनमासे सम्पन्नः ।इयं २१ जुलै दिनाङ्के संयुक्त-आयोग-संयुक्त-परीक्षण-पदे प्रविष्टा, अगस्त-मासस्य १३ दिनाङ्के च परिचालन-परीक्षण-पदे प्रविष्टा
सिचुआन्-किन्घाई रेलमार्गस्य जेन्जियाङ्गगुआनतः हुआङ्गशेङ्गगुआनपर्यन्तं खण्डः मम देशस्य "अष्ट ऊर्ध्वाधरः अष्टः च क्षैतिजः" उच्चगतिरेलजालस्य महत्त्वपूर्णः भागः अस्ति, यत् लान्झौ, ज़िनिंग्तः गुआंगझौपर्यन्तं भवति रेखायाः कार्यानुष्ठानानन्तरं रेखायाः सर्वेषां जातीयसमूहानां जनानां यात्रायाः महती सुविधा भविष्यति, रेखायाः पार्श्वे आर्थिकसामाजिकविकासस्य प्रवर्धनार्थं राष्ट्रियैकतां च निर्वाहयितुम् अस्य महत् महत्त्वम् अस्ति
(स्रोतः : चीन रेलवे WeChat आधिकारिकं खाता)