2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीय-वैलेण्टाइन-दिने ४५ वर्षीयः अभिनेता टोङ्ग-दावेइ-इत्यनेन अरण्य-नगरे स्वस्य पत्न्या सह उत्सवस्य उत्सवस्य छायाचित्रं प्रकाशितम् ।
तौ परस्परं पश्यन्तौ समुद्रतटे स्मितं च कृतवन्तौ यद्यपि आडम्बरपूर्णवस्त्रं वा आत्मीयं हावभावं वा नासीत् तथापि तयोः वृद्धदम्पत्योः मौनबोधः आसीत्, स्फुलिङ्गाः उड्डीयन्ते च
२००७ तमे वर्षे द्वयोः विवाहः अभवत् इति कथ्यते ।दीर्घकालीनस्य १७ वर्षीयविवाहस्य कालखण्डे तौ द्वौ पुत्रीं एकं पुत्रं च निम्नस्तरीयरूपेण जनयित्वा शान्तं किन्तु सुखदं जीवनं यापितवान्
परन्तु भर्तुः अभिनयवृत्तेः तुलने, यत् सर्वदा अग्रपङ्क्तौ आसीत्, तस्य पत्नी गुआन् युए इत्यस्याः मनोरञ्जन-उद्योगे उपस्थितिः अधिका नास्ति, यद्यपि सा नियमितसैनिकः अपि अस्ति, यः बीजिंग-चलच्चित्र-अकादमीतः स्नातकः अभवत्
परन्तु पदार्पणस्य अनन्तरमेव लोकप्रियतायाः पूर्वं च सा "संभाव्य-स्टॉक" टोङ्ग-दावेइ-इत्यनेन सह विवाहं कृतवती ततः परं सा क्रमेण पर्दातः क्षीणतां प्राप्तवती, सा च उत्तमपत्नी, माता च अभवत् ।
कथ्यते यत् मनोरञ्जन-उद्योगः रञ्जक-वट् इव अस्ति, यत्र आदर्श-सेलिब्रिटी-दम्पतयः एकस्य पश्चात् अन्यस्य तलाक-नाटकस्य मञ्चनं कुर्वन्ति स्म, परन्तु गुआन् युए "पर्वतवत् स्थिरः" अस्ति, सः च टोङ्ग-दावेइ इत्यनेन सह सर्वदा निकटः स्नेहपूर्णः च अस्ति
इदानीं सा ४५ वर्षीयः अस्ति, परन्तु सा सुसंस्कृता, शान्तः, आत्मविश्वासयुक्ता च अस्ति, परन्तु मम विश्वासः अस्ति यत् तस्याः सफलविवाहस्य एकमात्रं रहस्यं एतत् निश्चितरूपेण नास्ति।
१९७९ तमे वर्षे जिलिन्-प्रान्तस्य चाङ्गचुन्-नगरे जन्म प्राप्य गुआन् युए-इत्येतत् सम्पन्नकुटुम्बात् आगतं, तस्य मातापितरौ बुद्धिजीवौ स्तः ।
तस्य पितामहस्य सहोदरः गुआन् लिन्झेङ्ग् हाङ्गकाङ्ग-नगरस्य अभिनेत्री रोसामुण्ड् क्वान् इत्यस्याः पितामहः इति चर्चाः सन्ति ।
परन्तु ऐतिहासिककारणात् बहुवर्षपर्यन्तं द्वयोः परिवारयोः वियोगः अभवत्, १९८० तमे दशके गुआन् युए इत्यस्य जन्मनः किञ्चित्कालानन्तरं एव चाङ्गचुन्-नगरे परस्परं परिचयः अभवत्
अन्येषु शब्देषु, गुआन् युए प्रसिद्धस्य गुआर्जिया-कुटुम्बस्य वंशजः अस्ति यद्यपि तस्य परिवारस्य क्षयः भवति इति भासते तथापि तस्य ऊर्जा सामान्यजनानाम् अपेक्षया बहु बलवती इति अनुमानं कर्तुं शक्यते
तस्मिन् एव वर्षे लिओनिङ्ग-नगरस्य फुशुन्-नगरे सामान्यकुटुम्बे टोङ्ग-दावेइ-नामकः बालकः जातः ।
तस्य पिता यातायातपुलिसः यद्यपि तस्य पारिवारिकपृष्ठभूमिः औसतं भवति तथापि सः प्रेम्णः मातापितृणां कारणात् सुखी अस्ति ।
परन्तु सुसमयः दीर्घकालं न गतवान् यदा टोङ्ग् दावेई ६ वर्षीयः आसीत् तदा तस्य पिता एकस्य मिशनस्य समये दुर्घटनाम् अवाप्तवान्, ततः सः वनस्पतिस्थितिः अभवत् ।
निराशायां माता केवलं स्वस्कन्धेषु अवलम्ब्य सम्पूर्णपरिवारस्य, पुत्रीपुत्रस्य च पालनपोषणं कर्तुं शक्नोति स्म ।
टोङ्ग् दावेई अतीव बुद्धिमान् अस्ति ।
अपि च, बाल्यकालात् एव सः अनुकरणं कर्तुं बहु कुशलः अस्ति, तस्य अभिनयस्य रुचिः अपि अभवत् सः नाटकस्य अध्ययनार्थं स्थानीयनाटकविद्यालये अपि आवेदनं कर्तुम् इच्छति स्म, परन्तु तस्य माता तस्य विरोधं कृतवती
अपरपक्षे गुआन् युए बाल्यकालात् एव बहुमुखी, गायन-नृत्ये च कुशलः अस्ति तस्याः मातापितरौ अपि तस्याः प्रशिक्षणे विशेषं ध्यानं दत्त्वा विविधप्रतिभाः ज्ञातुं बाल-महलं प्रेषितवन्तौ
वर्धमानं सा अनेकेषु विज्ञापनपत्रेषु भागं गृहीत्वा विभिन्नेषु गायन-अभिनयस्पर्धासु भागं गृहीत्वा केचन पुरस्काराः अपि प्राप्तवती ।
१९९६ तमे वर्षे सामान्ये तकनीकीमाध्यमिकविद्यालये अध्ययनं कुर्वन् गुआन् युए भविष्ये शिक्षकत्वस्य सज्जतां कुर्वन् आसीत्, तस्मिन् एव वर्षे टोङ्ग् डावेइ इत्ययं लिओनिङ्ग आर्ट् वोकेशनल् स्कूल् इत्यत्र प्रवेशं कृतवान्
अस्मिन् काले सः यदृच्छया समूहप्रदर्शनं कृतवान्, सहायकनिर्देशकेन "उत्तमप्रतिमा" इति प्रशंसितः ।
सम्भवतः एतत् वाक्यं टोङ्ग् डावेइ इत्यस्य भविष्ये अभिनेता भवितुं गहनतरं आकर्षणं जनयति स्म यत् अग्रिमे वर्षे नाटकविभागः डालियान्-नगरे छात्रान् नियोजयति स्म, अतः सः एकः एव अगच्छत्
यद्यपि अहं कलापरीक्षायाः पूर्वं नृत्यम् अपि सज्जीकृतवान् तथापि अहं एतावत् घबरामि यत् अस्थायी प्रसारणजिम्नास्टिकं कर्तुं विस्मृतवान् तथापि अहं आकस्मिकतया शिक्षकेन दृष्टः, अन्ततः व्यावसायिकवर्गे द्वितीयस्थानं प्राप्य विद्यालयं प्रविष्टवान्।
गुआन् युए एकवर्षेण अनन्तरं स्नातकपदवीं प्राप्य अध्यापिकारूपेण प्राथमिकविद्यालये प्रवेशं कृतवती तथापि सा शीघ्रमेव नीरसजीवने धैर्यं त्यक्तवती अतः सा स्वमातापितरौ अवदत् यत् "अहं बीजिंगनगरं गन्तुम् इच्छामि" इति
विरोधस्य अभावेऽपि सः अर्धवर्षं यावत् संकोचम् अकरोत् तथापि राजीनामा दत्त्वा बीजिंग-चलच्चित्र-अकादमी-अभिनयविभागस्य कलापरीक्षास्थले आगतः ।
२००० तमे वर्षे आसीत् ।मित्रैः सह दावं कर्तुं २१ वर्षीयायाः बालिकायाः बीजिंगनगरे वर्षद्वयं यावत् भ्रमणं कृत्वा अभिनयवर्गे प्रवेशः प्राप्तः यत्र हुआङ्ग लेई अध्यापिका आसीत् सा डोङ्ग इत्यनेन सह सहपाठिका अभवत् ज़ुआन्, झाङ्ग ज़ीयी इत्यस्य भावी भगिनी यिन जू इत्यादयः ।
अस्मिन् समये टोङ्ग् डावेई इत्यनेन प्रारम्भिकं प्रदर्शनं कृतम् ।
विद्यालये गुआन् युए-डोङ्ग-क्सुआन्-योः सर्वोत्तमः सम्बन्धः आसीत् एकदा लघुभगिनीद्वयं गपशपं कुर्वन्तौ आस्ताम्, उत्तरार्द्धौ पत्रिकां धारयन् गुआन् युए इत्यस्मै तस्य उपरि लघुनेत्रं कृत्वा बालकं अवदत् ।
"किं भवन्तः मन्यन्ते यत् एषः व्यक्तिः भवतः प्रकारः अस्ति?"
सा गुआन् युए एकं दृष्टिपातं कृत्वा पृष्टवती यत् "टोङ्ग डावेई कोऽस्ति?"
——गुआन् युए तदा न जानाति स्म यत् द्वयोः मध्ये भाग्यं पूर्वमेव शान्ततया प्रकटितम् अस्ति ।
२००१ तमे वर्षे टोङ्ग् डावेइ इत्यनेन क्रमशः "डेट् एट् द एक्वेरियम", "यंग बाओ किङ्ग्टियन" इत्यादीनां चलच्चित्रस्य दूरदर्शनस्य च कृतीनां निर्माणं कृतम् यद्यपि तस्य प्रतिक्रिया औसतं आसीत् तथापि सः वस्तुतः उद्योगे किञ्चित् प्रसिद्धः अभवत्
तस्मिन् एव वर्षे सः कार्यार्थं बीजिंग-नगरं गतः, विरक्तसमये मित्रैः सह आलम्बनार्थं बीजिंग-चलच्चित्र-अकादमीं गतः च सः अकस्मात् गुआन् यु-इत्येतत् कक्षायाः बहिः गच्छन्तं दृष्ट्वा प्रथमदृष्ट्या प्रेम्णा पतितः
परन्तु तस्मिन् समये टोङ्ग् डावेइ इत्यस्य आत्मविश्वासः अल्पः आसीत् सः मन्यते स्म यत् तस्य प्रतिष्ठा नास्ति, धनं च नास्ति, परन्तु तदपि सः परपक्षस्य सूचनां पृच्छति स्म, यदा यदा अवसरः प्राप्यते तदा तदा तया सह वार्तालापं करोति स्म
तदनन्तरं सः प्रतिसप्ताहं गुआन् युए इत्यस्य अभ्यासं द्रष्टुं अवसरान् अन्विष्यति स्म, परः कदाचित् तं पश्यति इति दृष्ट्वा सः अनुभूतवान् यत् कोऽपि उपायः अस्ति ।
परन्तु वस्तुतः गुआन् युए चिरकालात् टोङ्ग् डावेइ इत्यस्मात् "क्लान्तः" अस्ति यत् पूर्वाभ्यासकक्षे अपरिचितस्य आकस्मिकं उपस्थितिः सा न रोचते, विशेषतः यतः तस्याः प्रदर्शनं अपरिपक्वम् अस्ति तथा च सा बहिःस्थेभ्यः दर्शयितुं न इच्छति।
तस्मिन् समये गुआन् युए हृदये गुञ्जति स्म यत् "अस्माभिः अभ्यासमात्रेण सः अस्मान् द्रष्टुं किमर्थं आगतः? सः किमर्थं न गतः?"
परन्तु यतः टोङ्ग् डावेई तस्य अभिनयसहायकस्य मित्रम् अस्ति, तस्मात् सः तत् प्रत्यक्षतया व्यक्तं कर्तुं न शक्तवान् ।
पश्चात् सः पुरुषः तां गायितुं प्रार्थयितुं नूतनं मार्गं कल्पितवान्, ततः तौ समीपं समीपं गतवन्तौ यावत् एकवर्षाधिकं यावत् अनन्तरं अन्ततः खिडकीपत्रं भग्नौ प्रेम्णा च पतितवन्तौ
अस्मिन् काले टोङ्ग् डावेई इत्यस्य करियरं महतीं प्रगतिम् अकरोत् तस्य सहभागी सन ली इत्यनेन मादकद्रव्यविरोधी नाटके "जेड् देवी दया" इति "धनीपुत्रः" याङ्ग रुई इत्यस्य रूपेण अभिनयः कृतः, यत् प्रेक्षकाणां ध्यानं आकर्षितवान्, गोल्डन् ईगलपुरस्कारं च प्राप्तवान् प्रेक्षकाणां प्रियनटस्य कृते।
स्वस्य अधः-पृथिवी-रूपस्य, मधुर-व्यक्तित्वस्य च कारणात् सः अनेके "भगिनी-प्रशंसकाः" "मम्-प्रशंसकाः" च प्राप्तवान् - परन्तु टोङ्ग-दावेई तदानीं तत् न जानाति स्म, परन्तु अद्यपर्यन्तं, सः अस्मात् लाभांशं लभते .
यथा यथा तस्य करियरस्य उड्डयनं जातम्, तस्य सखी गुआन् युए अपि २००४ तमे वर्षे बीजिंग-चलच्चित्र-अकादमीतः स्नातकपदवीं प्राप्तवती, ततः विद्यालये अध्यापिकारूपेण एव स्थितवती ।
परन्तु सा "लव नोट्स्" इति एल्बम् अपि प्रकाशितवती, गायिकारूपेण च पदार्पणं कृतवती ।
परन्तु अयं एल्बम् बहु ध्यानं न आकर्षितवान् किन्तु तस्मिन् समये तारानिर्माणकार्यक्रमाः पूर्णरूपेण प्रचलन्ति स्म, गायकत्वेन तस्य परिचयः बहु स्प्लैशं न जनयति स्म
निराशायां गुआन् युए गुआङ्ग्क्सी टीवी इत्यस्य "सिंगिंग् लोकगीतानां" आयोजकत्वेन कार्यं कर्तुं आरब्धा, मञ्चनाटकेषु अपि भागं गृहीतवती, परन्तु तस्याः विकासः कदापि टोङ्ग् दा इव उत्तमः नासीत्
ननु तदनन्तरं तस्य पुरुषस्य अभिनयवृत्तिः चरमसीमाम् अवाप्तवती ।
"सङ्घर्षः", "अस्माकं युवानः स्थानस्य कोऽपि स्थानं नास्ति", "युवकसम्बद्धाः दिवसाः" च एकैकस्य पश्चात् प्रसारिताः, येन टोङ्ग-दावेइ सर्वाधिकं लोकप्रियः आला-अभिनेता अभवत्
परन्तु सः अनेकेषु घोटालेषु प्रसिद्धः अस्ति "अस्माकं युवानः कुत्रापि स्थानं नास्ति" इति चलच्चित्रस्य कारणात् टोङ्ग् डावेइ इत्यस्य अभिनेत्री जियाङ्ग यियान् इत्यनेन सह सम्बन्धः अस्ति इति चर्चा अभवत् ।
परन्तु विचित्रं तु अस्ति यत् तस्य अतिरिक्तं चेन् डाओमिङ्ग् इत्यनेन सह अपि सा महिला अतीव अस्पष्टा अस्ति, यः एकस्मिन् एव टोले स्वपितुः भूमिकां निर्वहति ।
तत्र अफवाः आसन् यत् टोङ्ग् दावेई जियाङ्ग यियान् इत्यस्य कृते गुआन् युए इत्यनेन सह विच्छेदं कर्तुं अपि इच्छति स्म, परन्तु अन्ते महिलायाः हृदयपरिवर्तनस्य कारणेन विषयः निराकृतः
परन्तु एतानि सर्वाणि अफवाः एव, बहिः जगतः ठोस प्रमाणं नास्ति ।
तदतिरिक्तं "युवकसम्बद्धदिनानि" इति चलच्चित्रं गृह्णन् सः पुरुष-नायिकां निर्वहन् बाई बैहे इत्यनेन "लक्षितः" इति ज्ञातम्, यः सद्यः एव पदार्पणं कृतवान्, परन्तु टोङ्ग-दावेइ अचलः एव अभवत्
तदनन्तरं टोङ्ग् डावेई एकैकस्य पश्चात् अनेकेषु हिट् नाटकेषु अभिनयं कृतवान्, तस्य संसाधनाः च उत्तमाः उत्तमाः अभवन् तस्मिन् एव वर्षे सः ली यु इत्यनेन निर्देशितं "एप्पल्" इति चलच्चित्रमपि प्राप्तवान्, यस्मिन् तस्य सह बृहत्-प्रमाणेन दृश्यम् आसीत् प्रशंसक Moubing...
जीवने तस्य गुआन् युए इत्यनेन सह प्रेम्णः अपि विवर्ताः आसन् ।
यतः एजन्सी तं "मूर्तिनटः" इति स्थापितवती, यद्यपि सः गुआन् युए च कतिपयवर्षेभ्यः सम्बन्धे स्तः तथापि ते कदापि सार्वजनिकं न कृतवन्तः
अस्मिन् समये पक्षद्वयं श्रान्ततां अनुभवति स्म, प्रायः तुच्छविषयेषु कलहं कुर्वन्ति स्म एकदा गुआन् युए "परस्परं शान्तं कर्तुं" प्रस्तावम् अयच्छत् ।
परन्तु सा यत् न अपेक्षितवती तत् अस्ति यत् मासद्वयानन्तरं सः पुरुषः प्रत्यक्षतया आहूय विच्छेदस्य प्रस्तावम् अयच्छत् ।
अस्मिन् एव स्तरे गुआन् युए अपि गम्भीरतापूर्वकं स्वस्य करियरस्य अनुसरणं कर्तुं आरब्धवान्, तथा च एकस्य पश्चात् अन्यस्य अनेकेषु कृतीषु अभिनयम् अकरोत्, यथा "जासूसः डी रेन्जी ३", "युवा वकीलः जी जिओलान्" इत्यादिषु
अस्मिन् काले तस्याः पार्श्वे स्थिता तस्याः मित्रं डोङ्ग क्सुआन् इत्यस्याः कृते टोङ्ग् डावेइ इत्यस्मात् फ़ोनः प्राप्तः यत् "अहं तस्याः समीपे आगत्य तस्याः क्षमायाचनां कर्तुम् इच्छामि" इति ।
डोङ्ग ज़ुआन् इत्यस्य अनुनयेन पुनः प्रेम्णा युक्तौ जनाः एकत्र उपविष्टौ सः पुरुषः गुआन् युए इत्यस्य मूर्तिं लिआङ्ग जियाहुइ इत्येतम् अपि भोजनमेजं प्रति आमन्त्रितवान्, तत्रैव विवाहस्य उल्लेखं च कृतवान् ।
एवं प्रकारेण २००७ तमस्य वर्षस्य आरम्भे तौ प्रमाणपत्रं प्राप्तवन्तौ ।
तदनन्तरवर्षे भव्यविवाहः अभवत्, तत्रैव टोङ्ग् दावेइ अपि विवाहप्रतिज्ञां कृतवान् ।
"एषः मम जीवने प्रथमः विवाहः अस्ति, अपि च एषः एव मम एकमात्रः विवाहः भविष्यति।"
परन्तु अल्पज्ञातस्य गुआन् युए इत्यस्य विषये जनसमूहः आशावादी नास्ति, अस्य विवाहस्य विषये अपि संशयेन परिपूर्णः अस्ति यत् "सा महिला शक्तिं प्राप्तुं स्वगर्भस्य लाभं गृहीतवती" इति, येन सा चिन्ताम् अनुभवति
दिष्ट्या तस्याः पतिः तस्याः पालनं सर्वदा करोति स्म, विशेषतः तस्याः गर्भावस्थायां सः अपि "नवः सत्पुरुषः" इति परिणमति स्म, सर्वत्र तस्याः आज्ञापालनं च करोति स्म, येन क्रमेण तस्याः संशयः दूरं भवति स्म
विशेषतः बाह्यरूपेण टोङ्ग् डावेइ इत्यनेन स्वपत्न्याः प्रशंसा कृता यत् सा स्वपरिवारस्य कृते स्वस्य करियरं त्यक्तवती, यत् अतीव विलक्षणम् आसीत्
२००८ तमे वर्षे २००९ तमे वर्षे च द्वयोः पुत्रयोः जन्म अभवत् ।अस्मिन् काले तदनन्तरं च वर्षेषु गुआन् युए गृहात् बहिः प्रायः कार्यं न कृतवान् ।
यावत् तस्याः पुत्री मातापितृणां व्यवसायस्य विषये पृष्टा, सहसा अवदत् यत्, "मम माता किमपि न करोति, सा केवलं बालकानां पालनं करोति" इति गुआन् युए अतीव स्पृष्टः आसीत् ।
२०१२ तमे वर्षे पुनः चलच्चित्रनिर्माणं कृत्वा निर्मात्री अभवत् ।
वर्षत्रयानन्तरं ३६ वर्षीयायाः गुआन् युए इत्यस्याः तृतीयं बालकं न्यूनतया प्रसवम् अभवत् तथापि एषा घटना जनचर्चाम् उत्पन्नवती, तस्मात् टोङ्ग् डावेइ इत्यनेन "कन्याभ्यः अपेक्षया पुत्रान् प्राधान्यं दत्तवान्" इति प्रसिद्धिः प्राप्ता ।
सौभाग्येन दम्पती एकत्र कार्यं कृत्वा कठिनपरिस्थितिं निम्नस्तरीयरूपेण पारयितुं समर्थौ अभवताम् ।
पतिपत्नीत्वेन तेषां सम्बन्धः खलु अभिजातमण्डले नूतनवायुः इति वक्तुं शक्यते - तयोः द्वयोः प्रचारस्य आवश्यकता नास्ति इव दृश्यते, परस्परं प्रेम विश्वासश्च नेत्रकोणेषु दृश्यते .
एकदा टोङ्ग् डावेइ इत्यनेन प्रकटितं यत् सः पदार्पणात् परं वर्षेषु असंख्य अभिनेत्रीभिः सह कार्यं कृतवान्, परन्तु तस्य मोबाईलफोने केवलं ७ अभिनेत्रीणां दूरभाषसङ्ख्याः एव आसन् फलतः गुआन् युए इत्यस्य प्रशंसा बहिः जगति "सत्पतिः" इति अभवत् "" ।
किं च एतत् सर्वं केवलं प्रथमदृष्ट्या प्रेम्णः अशांतप्रेमस्य च कारणात्?
न तु वस्तुतः।
यत् अल्पं ज्ञायते तत् अस्ति यत् तौ द्वौ अपि अतीव धीराः जनाः सन्ति इति कथ्यते यत् २०१० तमे वर्षे एव टोङ्ग् डावेई स्वस्य व्यापारक्षेत्रस्य अधिकं विस्तारं कर्तुं आरब्धवान् तथा च क्रमशः "थिंक इट वेल बिफोर यू गेट मैरिड्" इत्यादिषु चलच्चित्रकार्येषु निवेशं कृतवान् । ग्लेशियर चेस"।
दम्पत्योः स्थापितायाः मीडियाकम्पन्योः कानूनीव्यक्तिरूपेण गुआन् युए कार्यं कृतवान् ।
तदतिरिक्तं स्मार्ट-दन्त-ब्रश-३६० बाल-स्मार्ट-घटिका इत्यादिषु क्षेत्रेषु अपि निवेशं कृत्वा मौनेन भाग्यं कृतवन्तः ।
आँकडानुसारं दम्पत्योः नामधेयेन २० तः अधिकाः कम्पनयः सन्ति, ते च बीजिंग-नगरे एकं प्राङ्गणगृहमपि क्रीतवन्, यत्र भूमिः प्रीमियम-मूल्येन अस्ति, यस्य मूल्यं कोटि-कोटि-रूप्यकाणि अस्ति
अन्येषु शब्देषु ते न केवलं परस्परं प्रेमिणः परिवारजनाः च सन्ति, अपितु गहनतया बद्धः हितसमुदायः अपि सन्ति ।
तदतिरिक्तं गुआन युए इत्यस्य प्रशिक्षणे अपि अनेके बालकाः अतीव सुष्ठु वर्धिताः सन्ति ज्येष्ठा पुत्री टोङ्ग हान्युए अस्मिन् वर्षे सा यदा कदा स्वमातुः द्वारा विभिन्नेषु कार्येषु भागं ग्रहीतुं नेयते नक्षत्राणि आकृतिरूपेण च रूपे च।
परन्तु टोङ्ग डावेई तस्य पत्नी च "स्वसन्ततिं मनोरञ्जन-उद्योगे प्रवेशं न करिष्यन्ति" इति दावान् अकरोत् मुद्रा।
अस्य पृष्ठतः आत्मविश्वासः तस्य पितुः करियरस्य निरन्तरवैभवात् आगन्तुं शक्नोति - यद्यपि टोङ्ग डावेइ इत्यस्य लेबलं यदा कदा बहिः जगति "अतीतम्" इति लेबलं कृतम् अस्ति तथापि वस्तुतः नित्यं नाटकानि सन्ति:
सः "द स्टोरी आफ् ए रोज्" तथा "डिस्लोकेशन" इत्येतयोः क्रमेण अभिनयं कृतवान्, ये सर्वाणि अत्यन्तं सामयिकानि कार्याणि सन्ति ।
तथा च गुआन् युए इत्यस्य विषये किम् ? गतवर्षे पूर्वं सा टीवी-श्रृङ्खलायां "द केस् २" इत्यस्मिन् स्वस्य परममित्रेण डोङ्ग ज़ुआन्-इत्यनेन अभिनयम् अकरोत्, अधुना टोङ्ग-लिया इत्यनेन सह "लव विदाउट् ट्रेस्" इति अपि अस्ति, यत् शीघ्रमेव प्रसारितं भविष्यति
एवं पश्यन् न केवलं सा सुसारथिः, अपितु स्वजीवनमपि दृढतया हस्ते अस्ति, अतः इदानीं सुचारुसुखं जीवनं यापयति इति अर्थः