समाचारं

निक्षेपव्याजदरे कटौती कृता, बङ्काः ग्राहकानाम् आकर्षणे व्यस्ताः सन्ति, "वित्तप्रबन्धनरात्रिविपणनम्" यत्र भवान् कार्यात् अवतरित्वा वस्तूनि क्रेतुं शक्नोति तत्र तापितः अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निक्षेपव्याजदरेषु न्यूनीकरणस्य सन्दर्भे बहवः निवेशकाः "स्वनिक्षेपं स्थानान्तरयितुं" नूतनानि स्थानानि अन्विषन्ति, तथा च ग्राहकानाम् आकर्षणार्थं नूतनानि उत्पादनानि प्रारम्भं कर्तुं बङ्काः अपि त्वरितम् कुर्वन्ति अद्यतनकाले बहवः बङ्काः रात्रौ सदस्यतां मोचनं च समर्थयन्ति इति वित्तीय-उत्पादानाम् आरम्भार्थं स्पर्धां कुर्वन्ति, "वित्तीय-रात्रि-विपणयः" च प्रायः मानकाः सन्ति
उद्योगस्य आँकडानि दर्शयन्ति यत् जुलाईमासात् आरभ्य बैंकवित्तीयप्रबन्धनस्य परिमाणं महत्त्वपूर्णतया पुनः उत्थापितवान्, तथा च वित्तीयप्रबन्धनबाजारस्य परिमाणं २०२४ तमस्य वर्षस्य अन्ते ऐतिहासिक उच्चतमस्तरं प्रति आगमिष्यति इति अपेक्षा अस्ति "वित्तीयप्रबन्धनरात्रिबाजारस्य" बैंकस्य प्रारम्भस्य पृष्ठतः अधिकाधिकप्रतिस्पर्धायुक्ते विपण्ये वित्तीयप्रबन्धनसेवाप्रतिरूपस्य अभिनवप्रयासः अस्ति
कार्यात् अवतरितस्य अनन्तरं यत् वित्तीयप्रबन्धनं क्रेतुं शक्यते तत् अतीव लोकप्रियम् अस्ति
“भवतः अतिरिक्तधनं निष्क्रियं न उपविशतु, कार्यात् अवतरितस्य अनन्तरं क्रेतुं शक्नुथ”, “दिनस्य २४ घण्टाः उद्घाट्यते”, “कार्यतः अवतरित्वा अपि वित्तीयपदार्थाः क्रेतुं शक्नुवन्ति”... अधुना एव “वित्तीयप्रबन्धनम् नाइट् मार्केट्” इति पुनः लोकप्रियं जातम् । अद्यतने CMB Wealth Management, Ping An Wealth Management, China Everbright Wealth Management, Guangdong Bank of China Wealth Management, Bank of Beijing इत्यादिभिः "वित्तीयप्रबन्धनरात्रिबाजारः" क्षेत्रं प्रारब्धम् अस्ति तथा च रात्रौ सदस्यतायाः समर्थनं कुर्वन्तः विविधाः वित्तीयउत्पादाः प्रारब्धाः सन्ति मोक्षं च ।
"कार्यालयस्य कर्मचारिणां कृते एषा व्यवस्था अतीव उपयुक्ता अस्ति।" परदिने क्रयणरूपेण गण्यन्ते स्म, तस्याः तृतीयदिनपर्यन्तं प्रतीक्षा कर्तव्या आसीत्, विशेषतः अवकाशदिनेषु यदि भवान् कतिपयानि घण्टानि विलम्बेन क्रीणाति तर्हि भवान् सम्पूर्णं अवकाशकालस्य लाभं नष्टं कर्तुं शक्नोति अपि च, केचन वित्तीय-उत्पादाः रात्रौ क्रेतुं न शक्यन्ते, परदिने कार्यात् अवतरितस्य अनन्तरं क्रयणार्थं विलम्बः भवति, क्रयण-मोचन-नियमाः कार्यालय-कर्मचारिणां कृते मैत्रीपूर्णाः न सन्ति
पूर्वं व्याजसञ्चयसमयः द्रुततरं भुक्तिसमयः च "वित्तीयरात्रिबाजार" उत्पादस्य लक्षणम् अस्ति । पारम्परिकवित्तीयपदार्थानाम् समापनसमयः व्यापारदिने १५:०० वादनतः १७:०० पर्यन्तं भवति "वित्तीयरात्रिबाजार" उत्पादानाम् सदस्यतां प्राप्तुं वा मोचनं वा व्यापारदिने २४:०० वादनात् पूर्वं कर्तुं शक्यते, तथा च तेषां व्यापारः इति गण्यते तस्मिन् एव दिने ।
उदाहरणरूपेण Bank of Beijing App "Wealth Management Night Market" इत्येतत् गृह्यताम् सम्प्रति ४ वित्तीय-उत्पादाः विक्रयणार्थं सन्ति, यस्य सर्वाधिकं विक्रयणं भवति तस्य सदस्यता ८०,००० जनानां कृते अस्ति । संवाददाता एकस्मिन् उत्पादे क्लिक् कृतवान्, यत् दर्शितवान् यत् अस्मिन् उत्पादे निवेशस्य आरम्भबिन्दुः ०.०१ युआन् इत्येव न्यूनः अस्ति यदि भवान् व्यापारदिने २४:०० वादनात् पूर्वं क्रीणाति तर्हि भवान् "T+1" इत्यत्र दैनिकलाभस्य आनन्दं लब्धुं शक्नोति "" । अन्येषु शब्देषु, यदि भवान् विपण्यस्य बन्दीकरणानन्तरं पारम्परिकवित्तीयउत्पादानाम् सदस्यतां लभते तर्हि न्यूनातिन्यूनम् एकं दिवसं अधिकं लाभं भोक्तुं शक्नोति।
चीन एवरब्राइट बैंक एप्लिकेशन "धनप्रबन्धन रात्रिबाजार" 24 घण्टानां वित्तीय उत्पादस्य प्रारम्भं करोति निवेशकाः व्यापारदिने 24:00 वादनात् पूर्वं सदस्यतां वा मोचनं वा कर्तुं शक्नुवन्ति, यत् तस्मिन् एव दिने (T दिवसे) सदस्यता इति गण्यते, तथा च आयस्य गणना वा T+1 इत्यत्र क्रेडिट् वा भविष्यति। केचन उपयोक्तारः अवदन् यत् यदि ते २४:०० वादनात् पूर्वं मोचयन्ति तर्हि नियमित-उत्पादानाम् अपेक्षया एकस्मिन् दिने शीघ्रं तेषां खाते आगमिष्यति, धनं च अधिकं लचीलं भविष्यति ।
प्रतिफलस्य दृष्ट्या "वित्तीयप्रबन्धनरात्रिबाजारे" वर्तमानउत्पादाः मुख्यतया नियत-आय-नगद-प्रबन्धन-वित्तीय-उत्पादाः सन्ति, येषु न्यून-जोखिम-रेटिंग् अपि च अपेक्षाकृतं स्थिर-निवेश-प्रतिफलनं भवति, अधिकतया २% तः ३% पर्यन्तं
निक्षेपव्याजदरे कटौती, निवेशः "चलति"।
"धनव्यवस्थापनरात्रिबाजारः" इति किमपि नवीनं नास्ति चाइना मर्चेंट्स्बैङ्कः, चाइना एवरब्राइट्बैङ्कः, सिटिकबैङ्कः इत्यादयः बङ्काः बहुवर्षपूर्वं एतादृशानि उत्पादनानि प्रक्षेपितवन्तः, परन्तु तेषां विषये बहु ध्यानं न आकर्षितम् अस्मिन् समये किमर्थं अनुकूलम् ? अनेके बैंकवित्तीयप्रबन्धकाः निक्षेपव्याजदरकटनस्य नूतनचक्रस्य उल्लेखं कृतवन्तः।
निक्षेपव्याजदरसमायोजनस्य नूतनचक्रस्य अनन्तरं राज्यस्वामित्वयुक्तानां बङ्कानां सर्वेषां परिपक्वतायाः निक्षेपव्याजदराणि २% तः न्यूनानि अभवन् "निक्षेपस्थानांतरणस्य" प्रवृत्तिः वित्तीयप्रबन्धनस्य परिमाणे निरन्तरवृद्धिं प्रवर्धयति अर्धवार्षिकवित्तीयप्रतिवेदनदत्तांशं प्रकटितानां वित्तीयप्रबन्धनकम्पनीनां मध्ये २०२३ तमस्य वर्षस्य अन्ते वित्तीयप्रबन्धनोत्पादानाम् परिमाणं भिन्नप्रमाणेन वर्धितम् अस्ति
"बहवः निवेशकाः एकदिनपूर्वं अतिरिक्तं आयं प्राप्तुं वित्तीयव्यवहारसमयानां लचीलतायाः महत्त्वं ददति, अतः अद्यैव बहवः उपयोक्तारः 'वित्तीयरात्रिबाजार'-उत्पादस्य क्रयणस्य विषये पृच्छन्ति .
चीनव्यापारिसङ्घस्य मुख्यशोधकः डोङ्ग ज़िमियाओ इत्यस्य मतं यत् "वित्तीयरात्रिबाजार"सेवानां पुनरुत्थानं निवेशकान् उत्तमरीत्या आकर्षयितुं, धारयितुं च तीव्रबाजारप्रतिस्पर्धायाः सम्मुखे विभेदितसेवानां अन्वेषणार्थं बङ्कानां वित्तीयकम्पनीनां च प्रयत्नाः प्रतिबिम्बयति।
परन्तु अनेके बैंकवित्तीयप्रबन्धकाः स्मारितवन्तः यत् "वित्तीयरात्रिबाजारः" उत्पादः मुख्यतया लेनदेनसमयं विस्तारयति, तथा च व्याजदरः अन्येभ्यः वित्तीयउत्पादानाम् अपेक्षया बहु भिन्नः नास्ति तथा अधिकवारं क्रीतस्य मोचनस्य च सम्भावना .
वित्तीयविकल्पं कुर्वन् जोखिमानां आकलनं मा विस्मरन्तु
यदा केषाञ्चन निक्षेपकानां धनं बैंकवित्तीयउत्पादानाम् स्थानान्तरणं क्रियते, तदा बीमावित्तीयप्रबन्धनम् अपि "निक्षेपस्थापनस्य" अन्यत् स्थानं जातम् अस्ति ।
"व्याजदरः ३.०% यावत् भवितुम् अर्हति, मासस्य अन्ते आयः पुनः न्यूनीभवति। मूलधनस्य व्याजस्य च गारण्टी अनुबन्धे लिखिता अस्ति अतीव नेत्रयोः आकर्षकम् अस्ति इति वित्तीयप्रबन्धकः सूचितवान् यत् दीर्घकालं यावत् न प्रयुक्तः अतिरिक्तधनः बीमायाः कृते अधिकं उपयुक्तः भवति। अनेके वित्तीयप्रबन्धकाः बीमासंस्थादलालाः च अवदन् यत् वृद्धिशीलजीवनं वार्षिकी च सहितं बचतबीमा अधिकं लोकप्रियं भवति ।
परन्तु विपण्यां प्रमुखस्य बीमासंस्थायाः कर्मचारी झोउमहोदयः अवदत् यत् बीमावित्तीयपदार्थानाम् आयगणना, अनुबन्धस्य शर्ताः च अधिकं जटिलाः सन्ति, तथा च यदि अस्थायीरूपेण इच्छन्ति तर्हि उच्चं प्रतिफलं प्राप्तुं दीर्घकालं यावत् समयः भवति नीतिं समर्पयन्तु, भवतः प्रधानस्य हानिः भवितुम् अर्हति।
"नवीनसंपत्तिप्रबन्धनविनियमानाम्" संक्रमणकालस्य समाप्तेः अनन्तरं बैंकवित्तीयप्रबन्धनेन शुद्धसम्पत्त्याः युगे पूर्णतया प्रवेशः कृतः, वित्तीयउत्पादानाम् संचालनं अधिकं मानकीकृतं जातम्, भागं गृह्णन्तीनां संस्थानां संख्या वर्धिता, विपण्यप्रतिस्पर्धा च अभवत् वर्धमानः उग्रः । सजातीयप्रतिस्पर्धायाः दुविधां भङ्गयित्वा विभेदितानि उत्पादानि सेवाश्च प्रदातुं प्रत्येकस्य संस्थायाः केन्द्रबिन्दुः अभवत् ।
परन्तु वित्तीयप्रबन्धनं निक्षेपः नास्ति, उत्पादेषु च जोखिमाः सन्ति, अतः निवेशः सावधानीपूर्वकं कर्तव्यः । "निवेशकानां सम्पत्तिषु व्यापकरूपेण आवंटनार्थं जोखिमानां प्रतिफलानाञ्च संतुलनं करणीयम्। तेषां 'जस्ट रिडीम्' इत्यस्य पूर्वसमझं परित्यज्य निवेशस्य वित्तीयप्रबन्धनस्य च प्रतिफलस्य उतार-चढावस्य सामना कर्तुं, उच्चप्रतिफलस्य उच्चजोखिमानां सह अनिवार्यतया भवति इति च अवगन्तुं आवश्यकम्। " डोङ्ग क्षिमियाओ सुझावम् अयच्छत्।"
चित्रस्य स्रोतः : IC photo
प्रतिवेदन/प्रतिक्रिया