2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः प्रतिवेदनानुसारं पेरिस्-नगरे चीनस्य ऐतिहासिकं प्रथमं ओलम्पिक-टेनिस्-स्वर्णपदकं प्राप्त्वा झेङ्ग-किन्वेन्-इत्यनेन तत्क्षणमेव उत्तर-अमेरिका-सीजनस्य सज्जता आरब्धा सिनसिनाटी टेनिस् ओपनं अमेरिकादेशे ११ तमे स्थानीयसमये आरब्धम् अस्ति a bye in the first round on the 14 ओलम्पिकस्य अनन्तरं प्रथमः क्रीडा।
झेंग किन्वेन् (फोटो स्रोतः सिन्हुआ न्यूज एजेन्सी)
समाचारानुसारं झेङ्ग किन्वेन् पेरिस्-नगरस्य मृत्तिका-अदालतात् उत्तर-अमेरिका-देशस्य कठिन-अदालतेषु गतः सः स्वस्य प्रशिक्षकस्य मार्गदर्शनेन पुनर्प्राप्ति-प्रशिक्षणं कृतवान्, सिन्सिनाटी-नगरे च उत्तमं परिणामं प्राप्तुं प्रयतितवान् यदि सर्वं सम्यक् भवति तर्हि झेङ्ग किन्वेन् क्वार्टर् फाइनल-क्रीडायां ग्राण्डस्लैम्-विजेता, डिफेण्डिंग्-विजेता च गौफ्-इत्यस्य सामना करिष्यति । २०२३ तमे वर्षे सिन्सिनाटी-नगरे महिलानां एकल-क्रीडासु शीर्ष-१६ मध्ये झेङ्ग-किन्वेन्-इत्ययं भग्नवती । चीनीयटेनिसस्य "बृहत्तमभगिनी" अद्यापि स्वस्य करियरस्य WTA1000 स्तरस्य स्पर्धायाः सेमीफाइनल्-पर्यन्तं न प्राप्तवती अस्मिन् वर्षे मे-मासे रोम-स्थानके गौफ्-इत्यनेन सेमीफाइनल्-क्रीडायाः अवरुद्धा आसीत्
डब्ल्यूटीए-आधिकारिकजालस्थलात् नवीनतमाः आँकडा: दर्शयन्ति यत् डब्ल्यूटीए-वर्षस्य समाप्ति-अन्तिम-क्रीडा सऊदी-अरब-देशस्य रियाद्-नगरे नवम्बर्-मासस्य २ तः ९ पर्यन्तं भविष्यति ।तस्मिन् समये शीर्ष-अष्ट-महिला-एकल-क्रीडकाः बिली-जीन्-किङ्ग्-ट्रॉफी-क्रीडायाः कृते स्पर्धां करिष्यन्ति अतः वर्षान्तस्य अन्तिमपक्षस्य योग्यतां सुनिश्चित्य झेङ्ग किन्वेन् इत्यस्य कृते वर्तमानः उत्तर-अमेरिका-सीजनः अतीव महत्त्वपूर्णः अस्ति । सिन्सिनाटी-प्रतियोगितायाः अनन्तरं वर्षस्य अन्तिमः ग्राण्डस्लैम्-क्रीडायाः यूएस ओपन-क्रीडा अगस्त-मासस्य २६ दिनाङ्कात् सेप्टेम्बर्-मासस्य ८ दिनाङ्कपर्यन्तं भविष्यति । अस्मिन् वर्षे प्रथमत्रिषु ग्राण्डस्लैम्-प्रतियोगितासु झेङ्ग् किन्वेन् आस्ट्रेलिया-ओपन-क्रीडायां उपविजेता अभवत्, फ्रेंच-ओपन-क्रीडायां तृतीय-परिक्रमे प्रवेशं कृतवान्, विम्बल्डन्-क्रीडायां प्रथम-परिक्रमे च निर्वाचितः अभवत् २०२३ तमे वर्षे यूएस ओपन-क्रीडायां झेङ्ग् किन्वेन् शीर्ष-अष्ट-स्थानं प्राप्तवान् । पेरिस्-ओलम्पिक-क्रीडायाः अनन्तरं झेङ्ग-किन्वेन्-इत्यनेन उक्तं यत् - "भविष्यत्काले मम बाल्यकालस्य स्वप्नं पूर्णं कर्तुं आशासे यत् ग्राण्ड्-स्लैम्-विजेतृत्वं प्राप्तुं शक्नोमि" इति ।
यूएस ओपन-क्रीडायाः अनन्तरं चीन-टेनिस् ओपन-क्रीडायाः आरम्भः सेप्टेम्बर्-मासस्य २३ दिनाङ्के भविष्यति । WTA1000 स्तरस्य आयोजनरूपेण अस्मिन् वर्षे चीन-ओपन-क्रीडायां विश्वस्य शीर्ष-75 खिलाडयः उपस्थिताः भविष्यन्ति, तथा च झेङ्ग-किन्वेन् अनेकेषां स्वामीभिः सह स्पर्धां करिष्यति ।
झेङ्ग किन्वेन् इत्यस्य अतिरिक्तं सिन्सिनाटी-नगरे अन्ये चीनदेशस्य टेनिस्-क्रीडकाः अपि दृश्यन्ते । १२ तमे दिनाङ्के क्वालिफाइंग्-परिक्रमस्य अन्तिम-परिक्रमे चीनस्य "सुवर्णपुष्पम्" वाङ्ग याफान् प्रायः ३ घण्टाः यावत् कठिनं युद्धं कृत्वा रूसी-क्रीडकं आन्द्रेवा-इत्येतम् २:१ इति स्कोरेन पराजयित्वा मुख्य-अङ्क-पर्यन्तं गतः झेङ्ग किन्वेन् तथा वाङ्ग याफन् इत्येतयोः अतिरिक्तं मुख्यक्रीडायां युआन् युए, वाङ्ग ज़िन्यु, झाङ्ग शुआइ च अपि दृश्यन्ते । पुरुषक्रीडकानां विषये तु पेरिस्-ओलम्पिक-क्रीडायां मिश्रितयुगल-रजतपदकं अधुना एव प्राप्तवान् झाङ्ग-झिझेन्-इत्यस्य १३ दिनाङ्के फ्रांस-देशस्य खिलाडी पेरिकार्ड्-क्लबस्य सामना भविष्यति ।
झेंग किन्वेन् (फोटो स्रोतः सिन्हुआ न्यूज एजेन्सी)
पूर्वसूचनानुसारं अगस्तमासस्य ३ दिनाङ्के पेरिस-ओलम्पिक-टेनिस्-क्रीडायाः महिला-एकल-अन्तिम-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन क्रोएशिया-देशस्य खिलाडी वेकिच्-इत्येतत् ६:२, ६:३ इति समयेन पराजितः, चीनस्य प्रथमं ओलम्पिक-टेनिस्-एकल-स्वर्णपदकं प्राप्तम् तस्मिन् एव काले सा अस्मिन् स्पर्धायां ओलम्पिकक्रीडायाः सर्वोच्चमञ्चे स्थिता प्रथमा एशियादेशस्य क्रीडिका अपि अस्ति ।
अन्तर्राष्ट्रीयमहिलाटेनिससङ्घस्य आधिकारिकतथ्यानुसारं पेरिस् ओलम्पिकस्य अनन्तरं झेङ्ग किन्वेन् सम्प्रति विश्वे सप्तमस्थाने अस्ति, यत्र ३८०० अंकाः सन्ति, येन व्यक्तिगतरूपेण सर्वोच्चस्थानं निर्धारितम् अस्ति
जिमु न्यूज ग्लोबल टाइम्स्, अन्तर्राष्ट्रीयमहिलाटेनिस् एसोसिएशनस्य आधिकारिकजालस्थलस्य, सिन्हुआ न्यूज एजेन्सी इत्यस्य एकीकरणं करोति
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।