समाचारं

यिझेङ्गस्य "चत्वारि प्रमुखनवीकरणानि" उपभोगस्य उल्लासः वर्धते, तथा च हरितयात्रायाः नूतनप्रवृत्तेः नेतृत्वाय सर्वकारः उद्यमाः च सहकार्यं गभीरं कुर्वन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा राज्यपरिषद् अस्मिन् वर्षे मार्चमासे "पुराणउपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणानां अद्यतनीकरणस्य व्यापारस्य च प्रवर्धनार्थं कार्ययोजना" जारीकृतवती, तदा आरभ्य देशस्य सर्वेषु भागेषु सक्रियरूपेण प्रतिक्रिया दत्ता, प्रवर्धनार्थं व्यावहारिककार्यैः सह हरितविकासस्य अवधारणा कार्यान्विता च उपभोगस्य उन्नयनं उच्चगुणवत्तायुक्तं आर्थिकविकासं च। राष्ट्रीयनीतिभिः नेतृत्वे स्थानीयसरकारैः सक्रियरूपेण च प्रतिक्रियां दत्तस्य अस्मिन् तरङ्गे यिझेङ्गनगरं स्वस्य अद्वितीयेन "चत्वारि नवीन उपभोगकार्याणि" इत्यनेन विशिष्टं भवति, यत् न केवलं नीतिकार्यन्वयनस्य सजीवं अभ्यासं प्रदर्शयति, अपितु एसएआईसी फोक्सवैगन यिझेङ्ग् शाखायाः सक्रियप्रयत्नानाम् माध्यमेन अपि सहभागिता स्थानीय अर्थव्यवस्थायां नूतनं जीवनशक्तिं, गतिं च योजयति।
विगतचतुर्मासेषु उपकरणानां अद्यतनीकरणात् आरभ्य उपभोक्तृवस्तूनाम् व्यापारपर्यन्तं, पुनःप्रयोगात् मानकसुधारपर्यन्तं राष्ट्रियस्तरीयरणनीतिकनियोजनानि विभिन्नेषु स्थानेषु जडं कृत्वा प्रफुल्लितवन्तः। यिझेङ्ग-नगरेण अवसरः गृहीत्वा सटीकनीतयः कार्यान्विताः, २०२४ तमे वर्षे "चत्वारि नवीन उपभोगकार्याणि" आधिकारिकतया प्रारब्धानि, एषा क्रिया "ऊर्जा" इत्यनेन कारानाम् आदानप्रदानं करोति, "नवीनानां" आवासस्य, गृहानाम् आदानप्रदानं "स्मार्ट्" इत्यस्य कृते करोति । , खानपानं "उत्पादस्य" स्थाने कोरं स्थापयति, सर्वकारीयमार्गदर्शनेन, व्यावसायिकप्रतिक्रियायाः, राष्ट्रियसभागितायाः च सह उपभोगप्रवर्धनव्यवस्थां निर्माति, नागरिकेभ्यः वास्तविकं छूटं सुविधां च आनयति, तथा च स्थानीय उपभोक्तृबाजारे जीवनशक्तिं प्रविशति
अस्मिन् क्रियाकलापश्रृङ्खले SAIC Volkswagen Yizheng शाखा निःसंदेहं अत्यन्तं चकाचौंधं जनयति तारासु अन्यतमम् अस्ति । चीनस्य प्रमुखः वाहननिर्मातृत्वेन एसएआईसी फोक्सवैगनः सर्वदा उद्योगस्य अग्रणीः अस्ति, देशस्य आह्वानस्य सक्रियरूपेण प्रतिक्रियां दत्तवान्, प्रत्येकस्मिन् मॉडले हरितस्य, बुद्धिमत्ता, गुणवत्ता च इति अवधारणाः एकीकृतवान् च अस्मिन् "चत्वारि प्रमुखनवीकरणग्राहकक्रियासु" SAIC फोक्सवैगनेन न केवलं विशेषसहायतासु 30 मिलियन युआन् यावत् निवेशः कृतः, अपितु स्वस्य तारामाडलं ID.3 पारदर्शकं मॉडलं ID.BUZZ च यिझेङ्गं प्रति आनयत्, येन जनसामान्यं प्रति अभूतपूर्वं आयोजनं आनयत् हरितयात्राभोजः।
ID.3 पारदर्शी मॉडल, इदं कठोर-कोर-संशोधितं प्रकाशमानं पारदर्शकं कारं न केवलं प्रौद्योगिक्याः कलानां च सम्यक् संलयनम् अस्ति, अपितु SAIC Volkswagen इत्यस्य भविष्यस्य यात्रा-विधिषु साहसिकं अन्वेषणम् अपि अस्ति अस्य आन्तरिकसंरचनायाः पारदर्शी प्रदर्शनं न केवलं दृष्टिगोचरं भवति, अपितु विद्युत्वाहनानां प्रौद्योगिकी आकर्षणं पर्यावरणसंरक्षणस्य च अवधारणां जनान् गभीरं अनुभवति ID.BUZZ, फोक्सवैगनस्य क्लासिक-टी-श्रृङ्खला-वैन-टी1-इत्यस्य आधुनिकश्रद्धांजलिरूपेण न केवलं रेट्रो-भावनाः धारयति, अपितु उन्नत-नवीन-ऊर्जा-प्रौद्योगिकीम् अपि समावेशयति, यत् आयोजने सर्वाधिकं दृष्टि-आकर्षकं केन्द्रं जातम्
आँकडानुसारं १५ जुलै दिनाङ्के अस्य आयोजनस्य आरम्भात् आरभ्य २२३ ग्राहकाः अस्मिन् कार्यक्रमे भागं गृहीतवन्तः, येषु ३ अगस्तपर्यन्तं ५९ वाहनानि वितरितानि सन्ति, अनुदानार्थं च आवेदनं कृतम् अस्ति SAIC Volkswagen ब्राण्ड् इत्यस्य आकर्षणम् अस्य आयोजनस्य लोकप्रियता च।
एसएआईसी फोक्सवैगन यिझेङ्ग शाखायाः एतत् कदमः न केवलं उपभोक्तृभ्यः निश्छलप्रतिक्रिया अस्ति, अपितु स्थानीयसरकारैः सह सहकार्यं गभीरं कर्तुं स्थानीया आर्थिकविकासं च संयुक्तरूपेण प्रवर्धयितुं महत्त्वपूर्णं प्रकटीकरणं च अस्ति। अस्य आयोजनस्य माध्यमेन एसएआईसी फोक्सवैगनेन न केवलं नवीन ऊर्जावाहनानां क्षेत्रे स्वस्य गहनशक्तिः नवीनताक्षमता च प्रदर्शिता, अपितु यिझेङ्ग-नागरिकाणां कृते अधिकसुविधाजनकाः, पर्यावरण-अनुकूलाः, बुद्धिमान् च यात्राविकल्पाः अपि आनिताः, येन स्थानीय-वाहन-उपभोक्तुः समृद्धिं विकासं च प्रभावीरूपेण प्रवर्धितम् विपण्यं विकसयति।
इदं वक्तुं शक्यते यत् यिझेङ्ग-नगरस्य “चत्वारि प्रमुखानि नवीकरण-उपभोग-कार्याणि” राष्ट्रिय-नीतीनां स्थानीय-प्रथानां च संयोजनस्य प्रतिरूपम् अस्ति, तथा च एसएआईसी-फोक्सवैगन-यिझेङ्ग-शाखायाः सक्रिय-सहभागिता, योगदानं च अस्मिन् कार्ये उज्ज्वलतरं वर्णं योजयति क्रियाकलापानाम् अग्रे उन्नतिं कृत्वा यिझेङ्ग-नगरस्य उपभोक्तृ-बाजारः निरन्तरं तापितः भविष्यति, तथा च स्थानीय-अर्थव्यवस्था व्यापक-विकास-स्थानस्य अवसरानां च आरम्भं करिष्यति |.
प्रतिवेदन/प्रतिक्रिया