मेट्रोस्थानके आपत्कालीन उद्धारः एकस्य महाविद्यालयस्य छात्रस्य कृते यः उष्णतायाः कारणेन स्वजनानाम् दर्शनार्थं शाङ्घाईनगरम् आगतः, मूर्च्छितः च अभवत्
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Xinmin Evening News (Reporter Xu Chi) कालस्य पूर्वदिने प्रातःकाले भीडघटस्य समये मेट्रो लाइन 15 इत्यस्य Wuwei East Road Station इत्यत्र हृदयस्पर्शी दृश्यं जातम्: Xiao Wu, एकः महाविद्यालयस्य छात्रः, यः नगरात् बहिः बन्धुजनानाम् दर्शनार्थं शाङ्घाई-नगरम् आगतः, सहसा तापघातेन पीडितः मञ्चे मूर्च्छितः अभवत् सः गम्भीरस्थितौ आसीत् । स्टेशनस्य कर्मचारिणां, उत्साहीनागरिकाणां च साहाय्येन सा समये एव चिकित्सालयं प्रेषिता, अन्ततः संकटः निवृत्तः
बहुकार्यकप्तानः पान जिंग् स्मरणं करोति यत्, "तस्मिन् दिने प्रातः प्रायः ८ वादने मया मञ्चे बहुजनाः समागताः दृष्टाः, तदा अहं अवगच्छामि यत् किमपि दोषः अस्ति। अहं त्वरितम् आगत्य दृष्टवान् यत् एकस्याः युवतीयाः कृते अस्ति fainted." An enthusiastic citizen told her , बालिका पृष्ठे विद्यालयस्य पुटं हस्ते च ट्राली-सूटकेसं वहति स्म। सा बसयानं प्रतीक्षमाणा सहसा भूमौ पतिता।
अनेकाः उत्साही नागरिकाः, पान जिंग् च बालिकायाः प्रतीक्षाकुर्सिपर्यन्तं साहाय्यं कृतवन्तः । सा प्रचुरं स्वेदं कुर्वती आसीत्, तस्याः मुखं रक्ता आसीत्, तस्याः उष्णतायाः स्पष्टलक्षणं च आसीत् । तस्याः शीतलसंपीडनं दातुं कर्मचारी तौलिकां बहिः निष्कासितवान्, तस्याः शीतलीकरणे साहाय्यं कर्तुं हुओक्सियाङ्ग झेङ्गकी जलं च प्राप्नोत् । परन्तु बालिकायाः शारीरिकदशायां सुधारः न अभवत् । पान जिङ्ग् न संकोचम् अकरोत्, तत्क्षणमेव १२० इति क्रमाङ्कं कृतवान् ।
अचिरेण अनन्तरं उद्धारकर्मचारिणः घटनास्थले आगताः, सर्वे मिलित्वा बालिकां स्ट्रेचर-उत्थाप्य समीपस्थं चिकित्सालयं नेतुम् अकरोत् चिकित्सायाः अनन्तरं बालिका संकटात् बहिः अस्ति ।