शान्क्सीप्रान्तस्य Xixian New District इत्यस्मिन् Airport New City Enterprise इत्यनेन चीनस्य प्रथमं FP system point source methane monitoring उपग्रहं सफलतया विकसितम्
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाल हीमेव, Xi'an Zhongke Xiguang Aerospace Technology Co., Ltd. (अतः "Zhongke Xiguang" इति उच्यते), Xixian New Area, Shaanxi Province इत्यस्य Airport New City इत्यस्मिन् एकः उद्यमः, चीनस्य प्रथमं FP system point source methane monitoring सफलतया विकसितवान् satellite - XIGUANG-004 उपग्रहः, यः अन्तरं पूरयति अत्र कोऽपि घरेलुव्यापारिकः द्वयकार्बननिरीक्षण उपग्रहः नास्ति ।
वर्षस्य अन्तः चयनितदिनाङ्के जिउक्वान् उपग्रहप्रक्षेपणकेन्द्रे उपग्रहस्य प्रक्षेपणं भविष्यति इति अवगम्यते ।
अस्य उपग्रहस्य भारः ७५किलोग्रामः अस्ति । अस्य मीथेन लीकेजस्थाननिरीक्षणं भवति, अस्य बहुविधकार्यं भवति यथा मीथेन लीकेजमूल्यांकनम्, कार्बनजननस्रोतनिर्धारणं तथा क्षेत्रीयकार्बनतटस्थताक्षमतामूल्यांकनम्
तेषु मीथेन-सान्द्रता-विज्ञापकः उन्नत-एफपी-प्रतिबिम्बन-प्रणाल्याः आधारितः अस्ति, यः 0.1nm-वर्णक्रमीय-संकल्पं, 25m-इत्यस्य स्थानिक-संकल्पं च प्राप्तुं शक्नोति, अस्य मीथेन-स्तम्भ-सान्द्रतायाः परिमाणात्मक-परिचयः, बिन्दुस्य उच्च-स्थानिक-संकल्प-निरीक्षणम् इत्यादीनि कार्याणि सन्ति स्रोतः मीथेन उत्सर्जनम्;क्लोरोफिल् प्रतिदीप्तिविज्ञापकः वर्णक्रमीयसंकल्पः 0.5nm इत्येव उच्चः भवति, यः वनस्पतिक्लोरोफिलप्रकाशसंश्लेषणस्य समये उत्पन्नस्य दुर्बलप्रतिदीप्तिवर्णक्रमीयपरिवर्तनसूचनायाः प्रभावीरूपेण पत्ताङ्गीकरणं कर्तुं शक्नोति, कुलपौधस्य उत्पादनस्य आकलनं सक्षमं कर्तुं शक्नोति, कार्बनसिंकलेनदेनस्य मार्गदर्शनं च कर्तुं शक्नोति बहुवर्णक्रमीयप्रतिबिम्बकॅमेरस्य भूसंकल्पः १० मीटर् भवति, मुख्यतया भूमौ वस्तुनां चित्रसङ्ग्रहार्थं उपयुज्यते ।
उपग्रहः पर्यावरणनिरीक्षणं, ऊर्जा, वित्तं च इत्यादिषु बहुक्षेत्रेषु परिदृश्यानां कृते आँकडासमर्थनं निर्णयसन्दर्भं च प्रदातुं शक्नोति, एतत् मम देशस्य मीथेन उत्सर्जननिरीक्षणप्रणाल्याः निर्माणे त्वरिततां कर्तुं, प्रदूषणनिवृत्तौ कार्बननिवृत्तौ च समन्वयं प्रवर्धयिष्यति, एतत् सहायकं भविष्यति। तथा कार्बनतटस्थतायाः लक्ष्यस्य साकारीकरणे योगदानं ददति।
वैश्विकतापस्य प्रक्रियायां मीथेनजनितस्य तापनस्य तीव्रता कार्बनडाय-आक्साइडस्य अपेक्षया बहु अधिका भवति । २० वर्षेषु कालपरिमाणे मीथेन् कार्बनडाय-आक्साइड् इत्यस्मात् ८४ गुणाधिकं तापनं जनयति । अतः कार्बनडाय-आक्साइड्-नियन्त्रणस्य तुलने मीथेन-उत्सर्जनस्य न्यूनीकरणं अल्पकाले एव वैश्विक-तापस्य निवारणाय अधिकं सार्थकं भवति उपग्रहनिरीक्षणपद्धतीनां माध्यमेन वैश्विकपरिमाणे बिन्दुस्रोतमीथेन उत्सर्जनस्य निरीक्षणं, अनुसरणं च सम्भवति, यत्र बृहत् कवरेजः, द्रुतगतिः, स्थिरचक्रं च भवति
XIGUANG-004 उपग्रहस्य विकासाय वर्षद्वयं यावत् समयः अभवत्, अस्य उपग्रहस्य तकनीकी आधारेण भविष्ये द्वय-कार्बन-निरीक्षणस्य क्षेत्रे अधिकानि सफलतानि प्राप्तुं शक्यन्ते, येन देशस्य प्रमुख-रणनीतिक-निर्णयानां सूचनाः प्राप्यन्ते "डबल-कार्बन" स्थायिविकासस्य वैश्विकजलवायुपरिवर्तनसंशोधनस्य च विषये अधिकसटीकदत्तांशसमर्थनम्।
२०२२ तमस्य वर्षस्य जुलैमासे विमानस्थानकं नवीनं नगरं किन्चुआङ्गयुआन्-नगरस्य विमानस्थानक-उद्योग-समूहस्य तथा मुक्त-सहकार्य-प्रदर्शन-क्षेत्रस्य रूपेण आधिकारिकतया झोङ्गके-झिगुआङ्ग-सहितं अनुबन्धं कृतवान्, यत्र निगम-मुख्यालयस्य निर्माणार्थं कुलम् १.५ अरब-युआन्-निवेशः, अनुसंधान-विकास-केन्द्रद्वयं, त्रीणि उत्पादन-रेखाः च four उपग्रह-अनुप्रयोगस्य क्षेत्रे वयं अतिवर्णक्रमीय-प्रौद्योगिक्याः आधारेण देशस्य प्रथमं उपग्रह-बृहत्-आँकडा-अनुप्रयोग-केन्द्रं निर्मातुं प्रतिबद्धाः स्मः, तथैव अन्तर्राष्ट्रीय-स्तरस्य अग्रणीं घरेलुं च प्रथमश्रेणीयाः उपग्रह-सङ्घटन-आधारं, वाणिज्यिक-वायु-अन्तरिक्ष-नवाचार-आधारं च वैज्ञानिक-प्रौद्योगिकी-प्रतिभां च निर्मातुं प्रतिबद्धाः स्मः | प्रशिक्षण आधार। २०२५ तमे वर्षे अस्य परियोजनायाः कक्षायां ३० उपग्रहाणां स्केलः भविष्यति, १० उपग्रहाणां वार्षिकं उत्पादनक्षमता च भविष्यति इति अपेक्षा अस्ति । २०३० तमे वर्षे चीनदेशे १०८ उपग्रहैः युक्तः बृहत्तमः अतिवर्णक्रमीयनक्षत्रप्रणाली निर्मितः भविष्यति ।
पाठ/झेंग लिंगयुआन