समाचारं

"जेडी सबमरीन् २" इत्यस्य पुनः नकारात्मकसमीक्षा प्राप्ता, स्टूडियो इत्यनेन तत्कालं ६० दिवसीयं अद्यतनयोजना घोषिता

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव विकासकः एरोहेड् बहुक्रीडकसहकारीशूटिंग्-क्रीडायाः "जेडी पनडुब्बी २" इत्यस्य विशालं अद्यतनं नूतनं च बन्धनसामग्रीम् आनयत् तथापि अद्यतने खिलाडयः यत् शस्त्राणि उपयुञ्जते (विशेषतः ज्वालामुखी) "अबोधनीय" परिवर्तनस्य कारणात् द क्रीडायाः दुर्बलतायाः कारणेन क्रीडकाः स्वस्य असन्तुष्टिं प्रकटयितुं पुनः नकारात्मकसमीक्षां लिखन्ति स्म ।



एतस्याः समस्यायाः सम्मुखे मुख्यकार्यकारी अधिकारी शम्स् जोर्जानी इत्यनेन सार्वजनिकप्रतिक्रिया कृता, समस्यां स्पष्टतया स्वीकृत्य, परन्तु केचन परिवर्तनानि परिणामान् दर्शयितुं किञ्चित् समयं गृह्णन्ति इति उक्तवान्। "बैटमैन् २" इत्यस्य गेम डायरेक्टरः माइकेल् एरिक्सनः अपि अद्यैव रेडिट् इत्यत्र एकं दीर्घं पोस्ट् प्रकाशितवान्, यस्मिन् स्टूडियो इत्यस्य नवीनतमस्य ६० दिवसीययोजनायाः घोषणा कृता ।


अस्मिन् ६० दिवसीययोजनायां प्रथमं उक्तं यत् "अस्माकं संतुलनस्य दृष्टिकोणस्य पुनः परीक्षणं निरन्तरं करिष्यति" तथा च "अस्माकं अभिप्रायः अस्ति यत् संतुलनं मजेयम् भवेत्, न तु संतुलनार्थं 'सन्तुलनम्'" इति

द्वितीयं, अग्निक्षतियान्त्रिकं अद्यतनं भविष्यति यत् ज्वालामुखी निकटसमर्थनशस्त्ररूपेण उपयुज्यते तस्य समायोजनस्य कारणं यत् एकस्य शस्त्रस्य मूल्यानि प्रत्यक्षतया पृष्ठतः कृत्वा क्रीडायाः अन्यभागाः भग्नाः भविष्यन्ति .


तदतिरिक्तं निर्देशकेन इदमपि प्रकाशितं यत् क्रीडायाः गेमप्ले अपि पुनः परिकल्पितः भविष्यति, मुख्यशस्त्राणां डिजाइनपद्धतिः अपि पुनः कल्पिता भविष्यति, क्रीडामरम्मतस्य प्राथमिकता अपि पुनः समायोजिता भविष्यति, क्रीडायाः प्रदर्शने सुधारः अपि योजनाकृतः अस्ति, वैकल्पिकः च आगामिसामग्रीविमोचनस्य सज्जतायै तथा नियमितरूपेण खिलाडयः सर्वेक्षणं प्रकाशयितुं खिलाडयः मतं प्रतिक्रियाश्च संग्रहीतुं बीटा परीक्षणवातावरणं निर्मितं भविष्यति।