2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेन् पेङ्गः आधुनिकसुलेखकलाक्षेत्रे प्रभावशाली सुलेखकारः अस्ति । सः अतीव प्रतिभाशाली कलाकारः अस्ति, चीनीयसाहित्यजगति च उच्चप्रतिष्ठां प्राप्नोति । शेन् पेङ्गः चीनीयसुलेखसङ्घस्य अध्यक्षः मानदाध्यक्षश्च आसीत् तस्य सुलेखसाधनानां बहुधा प्रशंसा अभवत् तथा च सः "बुद्धिमत्पुरुषात् न्यूनः न" इति प्रसिद्धः आसीत् । तत्सह, सः कविः, साहित्यसम्पादकः च अस्ति, प्राचीनकाव्यलेखनस्य, साहित्यसमालोचनस्य च क्षेत्रेषु पर्याप्तं उपलब्धिं कृतवान् ।
परन्तु अन्तिमेषु वर्षेषु शेन् पेङ्गः सहसा "यत् इच्छसि तत् कुरु" इति व्यर्थं वचनं कृतवान्, यत् तस्य स्थितिः, स्थितिः च अत्यन्तं असङ्गतम् अस्ति ।
तद्भवन् किमर्थमिदं मतम् उत्थापितवान् ? मुख्यतया तस्य सुलेखस्य विकासप्रक्रियायाः अवगमनस्य, सुलेखस्य स्वतन्त्रतायाः अन्वेषणस्य च कारणम् अस्ति ।
यथा वयं सर्वे जानीमः, जनानां मनसि सुलेखः एकः गम्भीरः पवित्रः च कला अस्ति, यस्याः कृते कठोरमानकानां उच्चसांस्कृतिकस्य च अभिप्रायः अपि आवश्यकः भवति । परन्तु शेन् पेङ्ग इत्यस्य मतं यत् एषा अवधारणा अतीव संकीर्णा अपि च पुरातना अस्ति, येन सुलेखकलानां विकासः प्रतिबन्धितः अस्ति तथा च सुलेखकार्यस्य जनानां व्यक्तिगतव्यञ्जनं प्रतिबन्धितम् अस्ति सः सुलेखः कलासदृशः, व्यक्तिगतता, स्वातन्त्र्यः, नवीनता च भवेत्, परम्परया न बाध्यः भवेत् इति सः वकालतम् अकरोत् ।
अतः शेन् पेङ्गः "यत् इच्छसि तत् कुरु" इति वकालतम् करोति तथा च सुलेखः कालस्य अनुकूलतां प्राप्नुयात् तथा च समकालीनकारकैः सह संयोजने ध्यानं दातव्यः तत्सहकालं मुक्तं मनः निर्वाहयितुम् अन्यकलारूपेभ्यः प्रेरणाम् आकर्षयेत् सः मन्यते यत् सुलेखे स्वतन्त्रतां विविधतां च प्राप्तुं परम्परायाः शृङ्खलाः भग्नाः भवेयुः । एतत् सुलेखपरम्परायाः आव्हानं सुलेखकलानां आह्वानं च अस्ति यत् अस्माभिः परम्परां परित्यज्य अधिकमुक्तेन विविधेन च मनोवृत्त्या भविष्यस्य सामना कर्तव्यः।
अविश्वसनीयतया शेन् पेङ्ग इत्यनेन कृतं एतत् हास्यास्पदं वचनं केषुचित् पुस्तकप्रेमिषु महतीं लोकप्रियतां प्राप्तवती अस्ति । किं प्रचलति ? केचन जनाः मन्यन्ते यत् अद्यत्वे जनाः स्वतन्त्रतायाः, व्यक्तिगततायाः, नवीनतायाः च मूल्यं ददति, परन्तु अस्माकं पारम्परिकाः सुलेखसंकल्पनाः अस्य युगस्य आवश्यकतां पूरयितुं न शक्नुवन्ति । शेन् पेङ्ग इत्यस्य मतं यत् सुलेखस्य अधिकं स्वतन्त्रता, सृजनशीलता च भवितुमर्हति सः स्वस्य विचाराणां शैल्याः च अनुसारं सृजति, यत् आधुनिकमूल्यानां अनुरूपम् अस्ति ।
विशेषतः शेन् पेङ्गस्य शिष्याः आनन्देन जयजयकारं कुर्वन्ति स्म! सुलेखकौशलं दुर्बलयुक्ताः बहवः जनाः नवीनतायाः अन्वेषणस्य नामधेयेन एतत् उपयुञ्जते, तेषां कृते एकं कृतिं निर्मितम् इति चिन्तयित्वा! ते अपि अवदन्-
"एषा प्रवृत्तिः न केवलं अद्यतनसमाजस्य व्यक्तिगतस्वतन्त्रतायाः नवीनतायाः च माङ्गल्याः प्रतिबिम्बं करोति, अपितु अधिकानि आधुनिककारकाणि स्वीकुर्वितुं सुलेखकलानां विकासे परिवर्तने च विविधतां मुक्ततां च निर्वाहयितुम् सुलेखस्य आवश्यकतां प्रतिबिम्बयति।
अस्य विषये केचन जनाः स्पष्टतया सूचितवन्तः यत् एतस्य अर्थः न भवति यत् ते परम्परायां गहनतया गन्तुं न इच्छन्ति, अपितु शेन् पेङ्गः सुलेखस्य निपुणः अस्ति, तस्य एकं वाक्यं सर्वैः ज्ञातुं शक्यते इति तस्य दृष्टिः अवश्यमेव तस्य शिष्याणां परम्परायाः शृङ्खलाभ्यः मुक्तिं प्राप्तुं, कलात्मकसंकल्पनासु शैल्यासु च अधिकं अनियंत्रिततां प्राप्तुं साहाय्यं कर्तुं शक्नोति, परन्तु वस्तुतः तत् हानिकारकम् अस्ति
वस्तुतः चीनीयसुलेखः, रचना, तकनीकाः च सर्वे अतीव महत्त्वपूर्णाः सन्ति । सुलेखस्य कतिपयानां कलात्मकसिद्धान्तानां मानकानां च पालनम् अवश्यं करणीयम्, यथा आघातः, संरचना, रचना इत्यादयः । एषः नियमः सृजनशीलतायाः व्यक्तित्वस्य च प्रतिबन्धः नास्ति, अपितु पारम्परिककौशलस्य उत्तराधिकारं प्राप्य सृष्टौ विकासे च स्वस्य व्यक्तित्वस्य प्रतिबिम्बस्य उपायः अस्ति
सृष्टिप्रक्रियायां सुलेखकर्तृभिः सुलेखकलानां मूलभूतनियमानाम् अनुसरणं करणीयम् एतेषां नियमानाम् अनुसरणं कृत्वा एव तेषां स्वकीयं व्यक्तित्वं भवितुमर्हति ये न केवलं पारम्परिकभावनायाः पूर्तिं कुर्वन्ति अपितु आवश्यकतानां पूर्तिं कुर्वन्ति समकालीन सौन्दर्यशास्त्रस्य। अतः यदि "सुलेखः हृदयानुसारं क्रियते" इति अवधारणायाः दुरुपयोगः अथवा दुर्व्याख्या भवति तर्हि एतत् न केवलं सुलेखस्य सिद्धान्तान् सिद्धान्तान् च अवहेलयिष्यति, अपितु जनान् "इच्छया" "यत् इच्छन्ति तत् कुरु" इति बहानानि अपि दातुं शक्नोति "" ।
सर्वं सर्वं यदि कश्चन मन्यते यत् "सुलेखः यत् इच्छति तत्" तर्हि तत् गलतं गैरजिम्मेदारं च वचनम् । एकं उत्तमं सुलेखं व्यक्तिगतं नवीनं च भवितुमर्हति, तथा च पारम्परिकनियमानां पालनं च भवितुमर्हति, तत्सह, स्वस्य यथार्थं आकर्षणं बहिः आनेतुं स्वस्य कलात्मकलक्षणं शैलीं च एकीकृत्य भवितुमर्हति।
एतावत् विचित्रं यत् एतावन्तः जनाः शेन् पेङ्गस्य हास्यास्पदं वचनं चाटुकारितुम् प्रयतन्ते!