समाचारं

गूगलः पिक्सेल-उपकरणानाम् कृते एण्ड्रॉयड् १५.२ बीटा ४.२ अपडेट् धक्कायति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् गूगलः अद्यत्वे अपि पिक्सेल-यन्त्राणां कृते एण्ड्रॉयड् १५ सिस्टम् अपडेट् धक्कायति यद्यपि नवीनतमं एण्ड्रॉयड् १५.२ बीटा ४.२ संस्करणं नूतनानि विशेषतानि न आनयति तथापि पूर्वसंस्करणेषु विद्यमानाः बहवः समस्याः निराकृताः।


एतत् अद्यतनं मुख्यतया समस्यानां श्रृङ्खलायाः समाधानं करोति,यत्र उपकरणजागरणविलम्बः, कैमरा-अन्तरफलक-विसंगतिः, न्यून-कॅमेरा-फ्रेम-दरः, कॅमेरा-दुर्घटना, कॅमेरा-संतृप्ति-विसंगतिः, यूआई-झिलमिलः तथा च यूट्यूब-अनुप्रयोग-दुर्घटना इत्यादयः सन्ति

पिक्सेल-उपकरण-उपयोक्तारः ये Android Beta for Pixel-प्रकल्पे सम्मिलिताः सन्ति, ते स्वयमेव OTA-अद्यतनं प्राप्नुयुः ये उपयोक्तारः अद्यापि सम्मिलिताः न सन्ति, ते परीक्षणे भागं ग्रहीतुं पञ्जीकरणं कर्तुं शक्नुवन्ति यदि तेषां समीपे Pixel 6 श्रृङ्खला, Pixel 7 श्रृङ्खला, Pixel Tablet, Pixel Fold च... पिक्सेल ८ श्रृङ्खला मोबाईल फ़ोन। IT House इत्यस्य इदं सूचयितुं आवश्यकं यत् Beta कार्यक्रमे सम्मिलितुं यन्त्रं सार्वजनिकस्थिरसंस्करणप्रणालीं चालयति भवितुमर्हति। उपयोक्तारः कदापि बीटा-कार्यक्रमात् निर्गत्य प्रणाल्याः सार्वजनिकस्थिरसंस्करणं प्रति अपि गन्तुं शक्नुवन्ति, परन्तु एतत् कार्यं सर्वाणि उपयोक्तृदत्तांशं स्वच्छं करिष्यति ।

गूगलः एण्ड्रॉयड् १५ प्रणाल्याः सुधारं निरन्तरं कुर्वन् अस्ति तथा च आधिकारिकसंस्करणविमोचनस्य समीपं गच्छति।