समाचारं

एण्ड्रॉयड् कृते एकमात्रं उच्चप्रदर्शनयुक्तं लघु टैब्लेट्! Lenovo Savior Y700 तृतीयपीढीयाः बेन्चमार्काः विमोचिताः: Snapdragon 8 Gen3 इत्यत्र उन्नयनं कृतम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् यद्यपि नेटिजनाः लघु-आकारस्य उच्च-प्रदर्शनस्य च एण्ड्रॉयड्-टैब्लेट्-विषये अतीव मुखराः सन्ति तथापि अद्यापि केवलम् एकः एव लेनोवो सेवियर् वाई७०० अस्ति, यः मोबाईल्-क्रीडा-उत्साहिनां अनुकूलः अस्ति

सौभाग्येन लेनोवो अद्यतनीकरणस्य आग्रहं कुर्वन् आसीत्, अधुना तृतीयपीढी GeekBench बेन्चमार्क-दत्तांशैः ज्ञायते यत् एतत् Snapdragon 8 Gen3 तथा 12GB मेमोरी इत्यनेन सुसज्जितम् अस्ति ।


पूर्वपीढीयाः उन्नयनात् न्याय्यं चेत्, अस्मिन् समये स्वरूपे बहु परिवर्तनं न भवेत्, केवलं कार्यक्षमतायाः उन्नयनम् एव, परन्तु क्रीडाप्रभावः बहु उन्नतः अस्ति ।

८.८ इञ्च् लघुपर्दे सुसज्जितं एतत् एण्ड्रॉयड् शिबिरे एकमात्रं लघुपर्दे प्रमुखं भवति तथा च एकमात्रं उत्पादं यत् iPad mini इत्यनेन सह स्पर्धां कर्तुं शक्नोति।


स्क्रीनस्य रिजोल्यूशन 2560*1600 अस्ति तथा च वैश्विक DC dimming तथा 144Hz refresh rate समर्थयति अस्य पीढीयाः प्रकाशः अन्यविनिर्देशाः च उन्नयनं आनयिष्यन्ति इति अपेक्षा अस्ति ।

पूर्वपीढीयां 6550mAh बैटरी अन्तर्निर्मितं भवति तथा च 45W सुपर फ्लैश चार्जिंग् समर्थयति वयम् आशास्महे यत् अस्मिन् समये बैटरी क्षमतायां अधिकं सुधारः कर्तुं शक्यते।


सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् यन्त्रं द्वयात्मकं C पोर्ट् अपि आगच्छति, यत् न केवलं हेडफोन्स् चार्जं कर्तुं शक्नोति, अपितु बाईपास चार्जिंग् अपि समर्थयति यत् इदं प्रत्यक्षतया शक्तिं प्रदातुं शक्नोति यदा क्रीडां कर्तुं प्लग् इन क्रियते, यत् न केवलं बैटरी रक्षति, अपितु अपि तापं न्यूनीकरोति, कार्यक्षमतां च सुनिश्चितं करोति ।