समाचारं

गूगलः पूर्णतया अग्निना ज्वलति : पिक्सेल ९ श्रृङ्खलायाः नूतनोत्पादप्रक्षेपणसम्मेलने एप्पल् इत्यस्य बहुधा आक्षेपः कृतः आसीत्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् अद्य प्रातःकाले पिक्सेल ९ सम्मेलने गूगलः न केवलं पिक्सेल-फोनानां नूतन-पीढीम् उन्नत-एआइ-विशेषताः च प्रदर्शितवान्, अपितु स्वस्य प्रतियोगि-एप्पल्-इत्यस्य विषये बहुधा संकेतान् अपि कृतवान् यद्यपि प्रौद्योगिकीकम्पनयः पत्रकारसम्मेलनेषु प्रतियोगिभिः सह स्वस्य तुलनां कुर्वन्ति तथापिपरन्तु गूगलस्य “दूरतः आह्वानम्” अस्मिन् समये विशेषतया बहुधा दृश्यते. एतत् कारणं भवेत् यत् गूगलेन एआइ-क्षेत्रे महत्त्वपूर्णं लाभं प्राप्तम्, एप्पल्-संस्थायाः तु अस्मिन् क्षेत्रे एव आरम्भः अभवत् ।


अस्य सम्मेलनस्य मुख्यविषयः अस्ति गूगल मिथुन एआइ । गूगलस्य कार्यकारी समीर समतः दावान् अकरोत् यत् मिथुनः ४५ भाषाणां २०० तः अधिकानां देशानाम् क्षेत्राणां च समर्थनं करोति, तथा च अधिकपुराणानां गैर-प्रमुखानाम् एण्ड्रॉयड्-उपकरणानाम् समर्थनं करिष्यति इति च बोधितवान् समतः अपि विशेषतया सूचितवान् यत्, "मिथुनराशिः अधुना वैश्विकरूपेण, आङ्ग्लभाषायाः, एकविपण्यस्य च बहु परं उपलभ्यते”, यत् प्रत्यक्षतया एप्पल् इन्टेलिजेन्स् इत्यस्य लक्ष्यं दृश्यते, यत् अद्यापि व्यापकरूपेण उपलब्धं नास्ति, केवलं अमेरिकी-आङ्ग्लभाषायाः समर्थनं च करोति ।


कार्याणि संसाधयति सति गूगलः मिथुनस्य गोपनीयतालाभानां विषये अपि बलं दत्तवान् यत् मिथुनः गूगलस्य स्वस्य सुरक्षितमेघे जटिलव्यक्तिगतप्रश्नान् सम्भालितुं शक्नोति इति ।तृतीयपक्षीय-AI-प्रदातृभ्यः किमपि व्यक्तिगतदत्तांशं प्रेषयितुं आवश्यकता नास्ति यत् उपयोक्तारः परिचिताः वा विश्वासं वा न कुर्वन्ति. एषः एप्पल् इत्यस्य OpenAI इत्यनेन सह साझेदारी इत्यस्य स्पष्टः संकेतः अस्ति यत् ChatGPT इत्यस्य Siri इत्यत्र एकीकरणं कर्तुं शक्नोति । यदा Siri प्रश्नस्य उत्तरं दातुं न शक्नोति तदा सः उपयोक्त्रेण ChatGPT इत्यनेन सहायतां याचयितुम् अनुमतिं याचयिष्यति ।


आईटी हाउस् इत्यनेन अवलोकितं यत् जेमिनी इत्यस्य केचन एआइ कार्याणि प्रदर्शयितुं गूगलस्य कार्यकारी डेव सिट्रॉन् प्रस्तुतिमध्ये सर्वाणि प्रदर्शनानि लाइव् प्रसारणानि भविष्यन्ति इति दावान् अकरोत् यद्यपि केचन हिचकीः आसन् तथापि एप्पल्-संस्थायाः सावधानीपूर्वकं योजनाकृतस्य प्रक्षेपणस्य विपरीतम् आसीत् ।


हार्डवेयरस्य दृष्ट्या गूगलः अपि एप्पल् इत्यनेन सह स्वस्य तुलनां करोति । गूगलः कथयति यत् Pixel 9 Pro तथा Pixel 9 Pro XL इत्येतयोः दृष्ट्या स्क्रीन, डिजाइन, शिल्पकला, प्रदर्शनं, कैमरा च समानं भवति, केवलं आकारेण भिन्नं भवतिएतेन एप्पल्-कम्पन्योः iPhone 15 Pro तथा iPhone 15 Pro Max इत्येतयोः मध्ये कॅमेरा-जूम-इत्यस्य बैटरी-जीवनस्य च भेदस्य संकेतः दृश्यते ।


अन्ते गूगलेन अपि प्रत्यक्षतया iPhone 15 Pro Max तथा Pixel 9 Pro इत्येतयोः कॅमेरा इफेक्ट्स् इत्यस्य तुलना कृता । गूगलस्य कार्यकारी केनी सुलैमोनः पिक्सेल ९ प्रो इत्यस्य रात्रौ दृश्यस्य पैनोरमा मोडं दर्शितवान् तथा च एप्पल् इत्यस्य रात्रौ दृश्यस्य दुर्बलस्य शूटिंग् इत्यस्य संकेतं दत्त्वा iPhone 15 Pro Max इत्यस्य फोटोभिः सह तुलनां कृतवान्