समाचारं

पितुः आग्रहस्य पूर्तये संस्थापकसेनापतिः पुत्रः शहीदानां वंशजानां दर्शनार्थं अनफूनगरम् आगतः (फोटो)

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झू फन्क्सिन् शहीदस्य यु कुआङ्गनन् इत्यस्य वंशजैः सह समूहचित्रं गृह्णाति
Dajiang.com/जियान Toutiao ग्राहक समाचार यु वेनशेंग,संवाददातापेङ्ग जिओहुआप्रतिवेदनम् : अगस्तमासस्य ८ दिनाङ्के पिंगक्सियाङ्ग-नगरस्य लिआन्हुआ-मण्डलस्य संस्थापक-मेजर-सेनापतिः झू जियाशेङ्ग-इत्यस्य पुत्रः झू फन्क्सिन् पञ्चजनानाम् एकः समूहः च स्वपितृणां पदचिह्नानि अन्वेष्टुं जिआन्-नगरस्य अन्फु-मण्डलस्य याङ्गक्सी-नगरं आगतवान् .ते षष्ठस्य लालसेनादलस्य शहीदस्य यु कुआओजिनस्य पौत्रस्य दर्शनं कृत्वा तस्य दर्शनं कृतवन्तः सः लालसेनायाः दीर्घयात्रायाः समये स्वपितुः प्राणं रक्षितुं शहीदस्य यु कुआङ्गननस्य प्रति व्यक्तिगतरूपेण आभारं प्रकटितवान्।
एतत् अवगम्यते यत् चीनगणराज्यस्य संस्थापकः मेजर जनरलः झू जियाशेङ्गः झिन्जियाङ्ग-सैन्यक्षेत्रस्य राजनैतिकविभागस्य पूर्व-उपनिदेशकः आसीत्, हुनान्-जियांग्क्सी-सीमाक्षेत्रात् बहिः आगतः पुरातनः लालसेनायाः दिग्गजः च आसीत् परवर्तीवर्षेषु सः दिग्गजः सेनापतिः दक्षिणस्य झिन्जियाङ्ग सैन्यक्षेत्रस्य पूर्ववर्ती लालषष्ठसेना इत्यादिषु सैन्यऐतिहासिकसामग्रीषु शोधं कृतवान् सः देशस्य १० तः अधिकेषु प्रान्तेषु २० अधिकेषु काउण्टीषु नगरेषु च यात्रां कृतवान्, लिखितवान् च a memoir "फ्लोटिंग अलाव"।
यदा जनरल् झू जियाशेङ्गः जीवितः आसीत् तदा सः स्वपुत्रं झू फन्क्सिन् इत्यस्मै बहुवारं अवदत् यत् तृणभूमिं पारं कृत्वा दीर्घयात्रायाः समये तदानीन्तनः लालषष्ठसेनायाः आदर्शविभागस्य राजनैतिकविभागस्य संगठनविभागस्य प्रमुखः शहीदः यु कुआङ्गनन् एकदा स्वस्य रक्षणं कृतवान् जीवनं, यत् सः कदापि न विस्मरिष्यति इति सः आशास्ति यत् एकस्मिन् दिने, तस्य पुत्रः भविष्यति सः तस्य कृते शहीदानां वंशजान् अन्विष्य व्यक्तिगतरूपेण स्वस्य कृतज्ञतां प्रकटयितुं शक्नोति।
ततः परं झू फन्क्सिन् सर्वदा स्वपितुः निर्देशान् मनसि धारयति सः शहीदस्य यु कुआङ्गनन् इत्यस्य वंशजं बहुधा अन्वेषितवान्, परन्तु तत्र कोऽपि वार्ता न प्राप्ता। अस्मिन् वर्षे एप्रिलमासे षष्ठस्य लालसेनायाः विषये अधिकानि ऐतिहासिकसामग्रीणां संग्रहणार्थं झू फन्क्सिन् षष्ठस्य लालसेनायाः शहीदानां वंशजस्य ली जिनफान् इत्यनेन सह सम्पर्कं कृतवान् तथा च किआन्शान् टाउनशिप्, अन्फु काउण्टी इत्यत्र लाल सांस्कृतिकस्वयंसेवकः, तथा च... षष्ठस्य लालसेनायाः शहीदानां नाम अन्वेष्टुं साहाय्यं कर्तुं पृष्टवान् ।
ततः शीघ्रमेव ली जिनफान् इत्यनेन शहीदस्य यू कुआङ्गननस्य पारिवारिकचित्रं, तथैव तस्य क्रान्तिकारीशहीदप्रमाणपत्रं च अन्याः प्रासंगिकाः सूचनाः स्थानीयलालसंस्कृतेः शोधकर्तृभ्यः प्राप्ताः मे ४ दिनाङ्के सः कुआन्टाङ्ग प्राकृतिकग्रामं, याओजिया ग्रामं, याङ्गक्सी नगरं, अस्य काउण्टीम् आगत्य शहीदस्य यु कुआङ्गनन् इत्यस्य पौत्रं यू क्षियाओजिनं प्राप्य शहीदस्य विषये प्रासंगिकसूचनाः सत्यापितवान् ततः, सः प्राप्तां सूचनां झू इत्यस्मै प्रेषितवान् फन्क्सिन् । झू फन्क्सिन् इत्यनेन सूचना प्राप्तस्य अनन्तरं सः तत्क्षणमेव समुचितसमये शहीदानां वंशजानां दर्शनार्थं सज्जतां प्रकटितवान् ।
अगस्तमासस्य ३ दिनाङ्कात् ४ दिनाङ्कपर्यन्तं "दीर्घयात्रायाः उत्पत्तिं अन्वेष्टुं दीर्घमार्चस्य भावनां च अग्रे सारयितुं" इति विषयेण लालषष्ठसेनायाः पश्चिमाभियानस्य ९० वर्षाणि यावत् "लालसेनायाः दीर्घयात्रा अग्रिमदलम्" इति सैद्धान्तिकगोष्ठी। was held in Ji'an City सेना" तथा "अन्तिमलालसेना" इति ।
संगोष्ठ्यां भागं गृहीत्वा झू फन्क्सिन् तस्य पत्नी च ८ अगस्तदिनाङ्के शहीदस्य यू कुआङ्गनन् इत्यस्य पौत्रस्य यू क्षियाओजिन् इत्यस्य दर्शनार्थं अन्फु-मण्डलस्य याङ्गक्सी-नगरं गतवन्तौ यू क्षियाओजिन् इत्यस्य गृहे झू फन्क्सिन् इत्यादयः यू कुआङ्गनन् इत्यस्य क्रान्तिकारी शहीदप्रमाणपत्रस्य निरीक्षणं कृतवन्तः, तथैव क्रान्तिषु भागं ग्रहीतुं पूर्वं पारिवारिकचित्रं इत्यादिषु निरीक्षणं कृतवन्तः, शहीदस्य वंशजं च कथितवन्तः यत् शहीदः यू कुआङ्गनन् इत्यनेन कथं स्वपितुः प्राणः रक्षितः यदा लालसेना आसीत् marched across the grassland. पश्चात् झू फन्क्सिन् इत्यनेन यू क्षियाओजिन इत्यस्मै "फ्लोटिंग् बोनफायर" तथा "द लास्ट रेड आर्मी - लिस्ट् आफ् सरवाइवर्स आफ् द सिक्स्ट् रेड आर्मी" इति पुस्तकद्वयं प्रदत्तं, तेषां सह समूहचित्रं च गृहीतम्
समाचारानुसारं झू जियाशेङ्ग्, यू कुआङ्गनन् च द्वौ अपि लालसेनायाः पूर्वजौ आस्ताम्, ये हुनान्-जियांग्क्सी-सीमाक्षेत्रात् बहिः आगतवन्तौ, तृणभूमिं पारं दीर्घमार्चस्य समये मिलित्वा गभीरं सहचरत्वं निर्मितवन्तौ दशकैः जनरल् झू जियाशेङ्गः शहीदस्य यु कुआङ्गनन् इत्यस्य वंशजं अन्वेष्टुं चिन्तयति । अस्मिन् समये झू फन्क्सिन् अन्ततः स्वपितुः निर्देशान् पूरितवान् ।
यु क्षियाओजिन् उत्साहेन अवदत् यत् पूर्वं तस्य पिता सः च केवलं जानन्ति स्म यत् तस्य पितामहः स्वस्य प्रारम्भिकेषु वर्षेषु क्रान्तिषु भागं ग्रहीतुं बहिः गतः, १७ तमे लालविभागस्य राजनैतिकविभागस्य संगठनात्मकविभागस्य प्रमुखरूपेण च कार्यं कृतवान्, परन्तु ते न कृतवन्तः ज्ञातव्यं यत् सः पश्चात् कुत्र मृतः? इदानीं अहं भाग्यशाली अस्मि यत् अहं तत् ज्ञातुं शक्नोमि, मम विचाराणां अपि अन्त्यं करोति।
प्रतिवेदन/प्रतिक्रिया