2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
IT House इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञातं यत् अद्य गूगलेन आयोजिते Pixel 9 श्रृङ्खलायां मोबाईलफोन-प्रक्षेपणसम्मेलनेPixel Studio इति नूतनं इमेज जनरेशन एप्लिकेशनं प्रारब्धवान् तथा च प्रत्येकस्मिन् Pixel 9 श्रृङ्खलायां दूरभाषे पूर्वस्थापितं भविष्यति इति उक्तवान्।
उपयोक्तारः Pixel Studio एप् मध्ये प्रॉम्प्ट् शब्दान् प्रविष्ट्वा चित्राणि जनयितुं वक्तुं शक्नुवन्ति । Google Pixel Studio अनुप्रयोगः स्थानीयतया उत्पन्नः अस्ति तथा च Google इत्यस्य स्वस्य Imagen 3 मॉडल् इत्यस्य आधारेण मुख्यतया कलात्मकशैल्याः चित्राणि जनयति, यदा तु यथार्थशैल्याः चित्राणि न्यूनानि प्रभाविणः भवन्ति । अधोलिखितं बिल्लीपुत्रं उदाहरणरूपेण गृहीत्वा जननसमयः २ सेकेण्ड् अधिकः न भवति ।
Google Pixel Studio अनुप्रयोगः चित्राणि जनयितुं Google Tensor G4 SoC चिप् इत्यस्य उपरि अवलम्बते यदि उपयोक्तारः उत्तमं सामग्रीं इच्छन्ति तर्हि ते मेघे चित्राणि जनयितुं Gemini इति आह्वयितुं शक्नुवन्ति । IT Home एकं प्रदर्शनस्य विडियो निम्नलिखितरूपेण संलग्नं करोति:
चॅटबोट्-अन्तरफलकं अपि एकवारं चित्रसमूहः उत्पन्नः जातः चेत् सम्पादनक्षमतां न ददाति । परन्तु गूगल इत्यनेन अद्य मिथुन-ओवरले-विशेषतायां सुधारः अपि घोषितः, यत् एआइ-जनितानि चित्राणि प्रत्यक्षतया ईमेल-पत्रेषु वा गपशपेषु वा कर्षितुं, पातयितुं च शक्नुवन्ति
एप्पल् इत्यनेन iPhone इत्यस्य कृते स्वस्य AI-सञ्चालितं इमेज जनरेटर् विमोचनस्य सप्ताहाभ्यन्तरे एव पिक्सेल् स्टूडियो एप् इत्यस्य प्रारम्भः अभवत् । इमेज प्लेग्राउण्ड् इति एप् अन्यैः एप्पल् इन्टेलिजेन्स्-विशेषताभिः सह प्रारम्भं कृत्वा अन्यैः गूगल-जेमिनी-विशेषताभिः सह स्पर्धां कर्तुं शक्नोति इति अपेक्षा अस्ति ।