समाचारं

गूगलः जेमिनी लाइव् विमोचयति: एआइ वॉयस् चैट् समर्थयति तथा च साक्षात्कारदृश्यानां अनुकरणं कर्तुं शक्नोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के IT House इति समाचारानुसारं गूगलेन अद्यतनस्य Pixel 9 श्रृङ्खलायाः मोबाईलफोन-प्रक्षेपणसम्मेलनं कृतम् ।जेमिनी लाइव् सेवा विमोचिता अस्ति, अद्य आरभ्य आङ्ग्लभाषिणां जेमिनी एड्वान्स्ड् ग्राहकानाम् कृते उपलभ्यते।


प्राकृतिकं, सुचारुरूपेण वार्तालापस्य आदानप्रदानं प्रवर्तयन्तु

गूगलेन उक्तं यत् जेमिनी लाइव् इत्यनेन मोबाईल् वार्तालापस्य अनुभवः प्राप्यते यत् उपयोक्तृभ्यः मिथुनेन सह मुक्तप्रवाहं वार्तालापं कर्तुं शक्नोति।

जेमिनी लाइव् इत्येतत् OpenAI ChatGPT इत्यनेन प्रारब्धः नवीनतमः Advanced Voice mode (सीमितः Alpha test) इति वक्तुं शक्यते यत् एतत् वर्धितं भाषण-इञ्जिनं स्वीकरोति तथा च बहु-गोल-वार्तालापं कर्तुं शक्नोति यत् अधिकं सुसंगतं, भावनात्मकरूपेण अभिव्यञ्जकं, यथार्थं च भवति


गूगलः कथयति यत् उपयोक्तारः अनुवर्तनप्रश्नान् पृच्छितुं वदन् चैट्बोट् बाधितुं शक्नुवन्ति, तथा च चैट्बोट् वास्तविकसमये उपयोक्तुः वक्तव्यप्रतिमानस्य अनुकूलतां प्राप्स्यति।

IT House इत्यनेन अनुवादितस्य Google blog post इत्यस्य भागः निम्नलिखितरूपेण अस्ति ।

जेमिनी लाइव् [जेमिनी एप् इत्यस्य उपयोगेन] उपयोक्तारः मिथुनेन सह वार्तालापं कर्तुं शक्नुवन्ति तथा च [१० नूतनानां] प्राकृतिकध्वनयः चयनं कर्तुं शक्नुवन्ति येषां प्रतिक्रियां दातुं शक्नोति । उपयोक्तारः स्वगत्या अपि वक्तुं शक्नुवन्ति अथवा मध्यउत्तरं बाधित्वा स्पष्टीकरणप्रश्नान् पृच्छितुं शक्नुवन्ति, यथा मानवीयसम्भाषणे ।

गूगलेन जेमिनी लाइव् इत्यस्य एकं दृश्यं प्रदर्शितम्, यत्र उपयोक्तुः नियुक्तिप्रबन्धकस्य च (अथवा कृत्रिमबुद्धिः, परिस्थित्यानुसारं) मध्ये वार्तालापस्य अनुकरणं कृतम्, उपयोक्तृभ्यः वक्तुं कौशलस्य अनुशंसाः अनुकूलनसूचनानि च प्रदत्तानि

गूगलस्य प्रवक्ता अवदत् यत् -

Live अस्माकं Gemini Advanced मॉडलस्य उपयोगं करोति, यत् वयं अधिकं संभाषणात्मकं कर्तुं tweak कृतवन्तः। यदा उपयोक्तारः Live इत्यनेन सह दीर्घकालं यावत् वार्तालापं कुर्वन्ति तदा मॉडलस्य विशालः सन्दर्भविण्डो उपयुज्यते ।
बहुविधनिवेशस्य समर्थनं न करोति

Gemini Live इत्यत्र अद्यापि Google इत्यनेन I/O इत्यत्र प्रदर्शितानां विशेषतानां मध्ये एकं विशेषता नास्ति: multi-modal input इति ।

गूगलेन मेमासे पूर्वं रिकार्ड् कृतं भिडियो प्रकाशितम् यस्मिन् जेमिनी लाइव् इत्यनेन फ़ोनस्य कॅमेरेण गृहीतानाम् फोटोनां, भिडियोनां च माध्यमेन उपयोक्तुः परिवेशं दृष्ट्वा प्रतिक्रियां दत्तं च दृश्यते, यथा भग्नसाइकिलस्य भागानां नामकरणं, अथवा सङ्गणकपट्टिकायां केचन कोडाः किम् इति व्याख्यातव्यम् इति करोति।

गूगलेन बहुविधनिवेशः "अस्मिन् वर्षे अन्ते" प्रारभ्यते इति उक्तवान्, परन्तु विशिष्टानि साझां कर्तुं अनागतवान् ।