2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीबीए-लीगस्य नूतनः ऋतुः समीपं समीपं गच्छति, प्रत्येकं दलं च निरन्तरं स्वस्य पङ्क्तिं समायोजयति, स्वस्य पङ्क्ति-अन्तरालानां पूरकत्वेन बलिष्ठान् अधिक-उपयुक्तान् च विदेशीय-क्रीडकान् अन्वेष्टुं प्रयतते अस्मिन् समये शाङ्घाई-पुरुषबास्केटबॉल-दलेन आगामि-सीजनस्य कृते स्वस्य विदेशीय-क्रीडकद्वयं मौनेन निर्धारितम्, यथा ब्लेकेनी, वाटर्स् च ।
ब्लेकेनी पूर्वं नान्जिङ्ग् टोङ्ग्क्सी पुरुषबास्केटबॉलदलस्य कृते क्रीडितः अस्ति तथा च सः उत्तमः खिलाडी अस्ति, गम्भीररूपेण चोटितः भवितुं पूर्वं फ्रेंक्लिन् इव किञ्चित् । ब्लेकेनी स्वस्य आकारेण वंचितः नास्ति, तस्य व्यक्तिगतः आक्रामकः क्षमता उत्तमः अस्ति, पासिंग् दृष्टिः अपि अतीव उत्तमः अस्ति । ब्लेकेनी उत्तमस्य बहिः कन्दुक-सञ्चालकस्य भूमिकां कर्तुं शक्नोति, शाङ्घाई-दलस्य कन्दुक-नियन्त्रण-कोररूपेण च कार्यं कर्तुं शक्नोति इति वक्तुं शक्यते ।
अपरः च विदेशीयः सहायकः वाटर्स् आक्रामकः अन्ते आक्रमणकारी अस्ति। गतवर्षस्य बास्केटबॉलविश्वकप-क्रीडायां वाटर्स् प्रसिद्धः अभवत्, अतः सः गुआङ्गडोङ्ग-पुरुषबास्केटबॉल-दलेन सह अनुबन्धं प्राप्तवान् । परन्तु गतसीजनस्य वाटर्स् उत्तमं प्रदर्शनं कर्तुं असफलः अभवत् तस्य आकारः खलु किञ्चित् वंचितः आसीत् तथा च सः अत्यन्तं महत्त्वपूर्णे क्षणे गुआङ्गडोङ्ग-दलस्य उत्तमं प्रदर्शनं कर्तुं असमर्थः आसीत् ।
अस्य कारणात् गुआङ्गडोङ्ग-दलेन अनुबन्धस्य नवीकरणाय वाटर्स्-महोदयस्य प्राथमिकता कार्यान्वितं न कृतम्, विदेशीय-सहायता-चयनस्य दृष्ट्या च ते पूर्णतया पुनः आरम्भं कर्तुं योजनां कृतवन्तः पेरिस् ओलम्पिक-क्रीडायां वाटर्स् प्वेर्टो-रिको-देशस्य पुरुष-बास्केटबॉल-दलस्य प्रतिनिधित्वं कुर्वन् आसीत्, तस्य प्रदर्शनं स्वीकार्यम् आसीत्, प्रतिक्रीडायां १०.३ अंकाः, २.३ सहायताः, १.३ चोरी च सरासरीकृताः परन्तु तस्य आक्रामकदक्षता अधिका नासीत्, तस्य त्रिबिन्दुशूटिंग् प्रतिशतं च आसीत् केवलं २६.७% आसीत् ।