2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पोलिशलीगदलेन लेगिया वार्सावा इत्यनेन आधिकारिकतया घोषितं यत् एनबीए-क्रीडकस्य पूर्वक्रीडकस्य जौन् इवान्सस्य सह दलस्य सम्झौता अभवत्, इवान्सः अपि आगामिषु सत्रेषु दलस्य आरम्भबिन्दुरक्षकः भवितुम् अर्हति इति
इवान्सस्य जन्म १९९६ तमे वर्षे जुलैमासे अभवत् ।सः २८ वर्षीयः, १८३से.मी.उच्चः, ८६किलोग्रामभारः च अस्ति इवान्सः एनबीए-क्रीडायां लॉस एन्जल्स-क्लिपर्स्, फीनिक्स-सन्स्, ओक्लाहोमा-सिटी-थण्डर्-क्लबस्य कृते क्रीडितः अस्ति, सः एनबीए-नियमित-सीजन-क्रीडायां कुलम् ५६ वारं क्रीडितः, प्रतिक्रीडायां औसतेन १५ निमेषाः, प्रतिक्रीडायां ४.२ अंकाः, १.७ रिबाउण्ड्-आदयः च सरासरीकृतवान् २ असिस्ट्स्, ०.७ स्टील्स्, ०.१ ब्लॉक्स्, ०.९ टर्नओवर्स्, १.९ फाउल्स् च, क्षेत्रात् ३४.५%, त्रिबिन्दुपरिधितः २६.८%, मुक्तक्षेपरेखातः ७७.६% च शूटिंग् कृत्वा वस्तुतः इवान्सः अद्यापि स्वस्य रूकी-मध्ये किञ्चित् प्राप्तवान् season तथापि तस्य प्रदर्शनं खलु किञ्चित् असन्तोषजनकं भवति, तस्य त्रिबिन्दुशूटिंग्-दरः अत्यन्तं आक्रोशजनकः अस्ति, तस्य संगठनं आक्रामक-श्रृङ्खला-क्षमता च अपेक्षां पूरयितुं न शक्नोति तस्य रूकी-सीजनस्य अनन्तरं क्लिपर्स्-क्लब-दलेन माफः ।