समाचारं

डिमा - नेपल्स्-क्लबः अस्थायीरूपेण मूल्य-कमीकरणं याच्य प्रतिद्वन्द्विनं क्रुद्धवान्, ब्रेस्सियानिनी च अटलाण्टा-नगरं गन्तुं समीपे अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव् ब्रॉडकास्ट् इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् डि मार्जिओ इत्यनेन ज्ञापितं यत् नेपल्स्-क्लबः मूल्य-कमीकरणस्य अस्थायी-अनुरोधस्य कारणेन फ्रोसिनोन्-क्लबस्य क्रुद्धः अभवत्, तथा च मध्यक्षेत्रस्य खिलाडी ब्रेस्सियानिनी अटलाण्टा-नगरे सम्मिलितुं समीपे अस्ति

संवाददाता दर्शितवान् यत् फ्रोसिनोन् मध्यक्षेत्रस्य ब्रेस्सियानिनी इत्यस्य नेपल्स्-नगरं प्रति स्थानान्तरणं सम्झौतेन चिकित्सापरीक्षायाः च अभावे अपि पतितम् अस्ति। पूर्ववार्तानुसारं नेपल्स्-नगरेण भाडेन दत्तं ततः ब्रेस्सियाग्निनी-नगरं क्रेतुं सहमतिः कृता आसीत्, परन्तु अस्थायीरूपेण पूर्वं सम्मतं १५ लक्ष-यूरो-रूप्यक-ऋणशुल्कं निःशुल्क-ऋणरूपेण परिवर्तयितुं अनुरोधः कृतः अनेन फ्रोसिनोन् अतीव क्रुद्धः अभवत् ।

वर्तमान समये फ्रोसिनोन् अटलाण्टा-नगरस्य प्रस्तावे सहमतः अस्ति, यत् २० मिलियन-यूरो-रूप्यकाणां ऋणशुल्कं + १ कोटि-यूरो-रूप्यकाणां अनिवार्य-क्रयण-खण्डः अस्ति । युवेन्टस् इत्यनेन अपि ब्रेसिआनिनी इत्यस्य स्थितिः पृष्टा इति कथ्यते, परन्तु अधुना ब्रेसिआनिनी इत्ययं चिकित्सापरीक्षायै अटलाण्टानगरं गन्तुं सज्जः अस्ति।

२४ वर्षीयः ब्रेस्सियानिनी केन्द्रीयमध्यक्षेत्रस्य रूपेण कार्यं करोति, आक्रामकमध्यक्षेत्रस्य रक्षात्मकस्य च मध्यक्षेत्रस्य रूपेण अपि कार्यं कर्तुं शक्नोति । वर्तमान जर्मन स्थानान्तरणमूल्यं ३५ लक्षं यूरो अस्ति, अनुबन्धस्य अवधिः २०२७ तमे वर्षे समाप्तः भवति ।सः गतसीजनस्य ४० क्रीडासु ४ गोलानि २ सहायतानि च योगदानं दत्तवान् ।