समाचारं

बुराइदा रियाद्-नगरे ०-१ इति स्कोरेन विजयं प्राप्तवान् : यूरोपीयकपः असफलः अभवत्, रोनाल्डोः सऊदी अरब-देशस्य करियरस्य प्रथमं उपाधिं प्राप्तवान् |

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमे वर्षे विश्वकपस्य अन्ते पुर्तगाली-राष्ट्रीयदले विकल्परूपेण न्यूनीकृतः क्रिस्टियानो रोनाल्डो म्यान्चेस्टर-युनाइटेड्-सङ्घस्य अनुबन्धं समाप्तं कृत्वा सऊदी-लीग्-दलस्य रियाद्-विक्ट्री-इत्यत्र मुक्त-एजेण्टरूपेण सम्मिलितवान् २०१७ तमस्य वर्षस्य ग्रीष्मर्तौ नेमारस्य बार्सिलोना-नगरं त्यक्त्वा पेरिस्-नगरं गन्तुं, २०२१ तमस्य वर्षस्य ग्रीष्मर्तौ मेस्सी-इत्यनेन बार्सिलोना-नगरात् पेरिस्-नगरं मुक्त-एजेण्ट्-रूपेण मुक्त-एजेण्ट्-रूपेण, अथवा क्रिस्टियानो-रोनाल्डो-इत्यस्य ग्रीष्मर्तौ रियल-मेड्रिड्-नगरं त्यक्त्वा युवेन्टस्-नगरं प्रति गमनात् अपि न्यूनः नास्ति २०१८ तमस्य वर्षस्य ।

सनसनी न केवलं रोनाल्डो इत्यस्य वार्षिकवेतनं २० कोटि यूरो, अपितु फुटबॉल-इतिहासस्य महान् स्ट्राइकरः मुख्यधारा-यूरोपीय-लीगं त्यक्त्वा सऊदी-अरब-देशम् आगतः इति तथ्यम् अपि अस्ति, यत् निम्नस्तरीयं लीगम् अस्ति

क्रिस्टियानो रोनाल्डो इत्यस्य स्तरेन सह सऊदी अरबदेशं प्रति आगमनं स्वाभाविकतया "आयाम-कमीकरण-प्रहारः" अस्ति, परन्तु उत्तम-लक्ष्य-आँकडानां उत्पादनं विहाय, एतत् दलस्य कस्यापि आधिकारिक-चैम्पियनशिप-विजेतुं साहाय्यं कर्तुं न शक्नोति, केवलं "केनस्य आत्मा तस्य स्वामित्वं धारयति" "आम्" इति

२०२३ तमे वर्षे ग्रीष्मर्तौ केन् टोटनह्याम्-क्लबं त्यक्त्वा यत्र सः सम्पूर्णे करियर-क्रीडायां क्रीडितः आसीत्, ततः बुण्डेस्लिगा-सङ्घस्य आधिपत्यं बायर्न्-क्लबं प्रति गतः । २०२३-२४ तमस्य वर्षस्य सत्रे केन् ३६ गोलानि कृत्वा बुण्डेस्लिगा-स्वर्ण-बूट्, यूरोपीय-सुवर्ण-बूट् च जित्वा, ८ गोलानि कृत्वा चॅम्पियन्स्-लीग्-क्रीडायां सर्वोच्च-स्कोरर-रूपेण एमबाप्पे-इत्यनेन सह बद्धः अभवत् तथापि दशवर्षेभ्यः अधिकेभ्यः परं प्रथमवारं बायर्न्-क्लबः अस्मिन् सत्रे चत्वारि अपि गोलानि हारितवान् ।

२०२३-२४ तमस्य वर्षस्य सत्रे रोनाल्डोः रियाद्विक्ट्री-क्लबस्य कृते सर्वेषु स्पर्धासु ४४ क्रीडाः क्रीडितः, ४४ गोलानि १३ सहायताः च कृतवान् तथापि सः सऊदी-अरेबिया-युनाइटेड्-क्लबस्य कृते अभिलेख-विध्वंसक-३५ गोलानि कृत्वा भागं गृहीतवान् सऊदी मुकुट, सऊदी अरबसुपरकप, एएफसी चॅम्पियन्स् लीग इत्यादिषु स्पर्धासु ते एकं अपि चॅम्पियनशिप् ट्राफी न जितवन्तः ।