समाचारं

इजरायलविरुद्धं प्रतिकारं कर्तुं इरान् त्यजति वा? अथवा विलम्बक-रणनीतिः ?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्णं संस्करणं पश्यन्तु
00:00
00:00
00:00
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

३१ जुलै दिनाङ्के तेहराननगरे आक्रमणे प्यालेस्टिनी इस्लामिक रेजिस्टेंस मूवमेंट (हमास) इत्यस्य हत्या अभवत्। तदनन्तरं अन्वेषणानन्तरं इरान्-देशेन इजरायल-गुप्तचर-सेवाभिः एषा घटना कृता इति दावितम् । इराणदेशेन आमन्त्रितः एकः महत्त्वपूर्णः अतिथिः स्वराजधानीयां प्रकटतया मारितः यत् एतत् निःसंदेहं गम्भीरं उत्तेजनम् आसीत् यत् तस्य प्रतिक्रियारूपेण इरान् इजरायल्-देशस्य विरुद्धं प्रतिकारं कर्तुं स्वस्य दृढनिश्चयं प्रकटितवान् सहसा मध्यपूर्वस्य स्थितिः सहसा मेघयुक्ता अभवत् न केवलं इजरायल् उच्चसतर्कः आसीत्, अपितु अमेरिकादेशः अप्रत्याशितघटनानां निवारणाय मध्यपूर्वं प्रति अतिरिक्तसैनिकाः अपि तत्कालं प्रेषितवान्, यत्र यूएसएस थिओडोर रूजवेल्ट् विमानवाहकयुद्धसमूहः, एकः स्क्वाड्रनः च आसन् F22 चोरीयुद्धकर्तृणां। परन्तु अर्धमासात् न्यूनः अभवत्, अद्यापि इरान्देशे कोऽपि आन्दोलनं नास्ति । इराणस्य कतिपये एव अधीनस्थाः सीरियादेशे इजरायल-अमेरिका-सैन्यस्थानकेषु समये समये आक्रमणं कुर्वन्ति सामान्यतया एषा लघुघटना अस्ति ।

अस्मिन् समये पाश्चात्यमाध्यमाः वार्ताभङ्गं कर्तुं आरब्धवन्तः ।