समाचारं

युक्रेन-सेना रूस-मुख्यभूमिं आक्रमितवती, २८ देशाः मेक्सिको-देशस्य राष्ट्रपतिं पुटिन्-इत्यस्य गृहीतुं षड्यंत्रं कृतवन्तः : एतत् वस्तुतः सम्भवं नास्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेना रूस-मुख्यभूमिं आक्रमितवती, २८ देशाः मेक्सिको-देशस्य राष्ट्रपतिं पुटिन्-इत्यस्य गृहीतुं षड्यंत्रं कृतवन्तः : एतत् वस्तुतः सम्भवं नास्ति

00:00
00:00
04:30
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

इदानीं रूस-युक्रेन-देशयोः द्वन्द्वः पुनः तनावपूर्णः अभवत् । ७ तमे स्थानीयसमये रूसदेशस्य कुर्स्क्-राज्ये विशालः विस्फोटः श्रूयते स्म, प्रवर्तकः च रूसदेशस्य गभीरं गच्छन्ती युक्रेन-सेना आसीत् । यद्यपि रूसीसैन्यम् अपि शीघ्रं कार्यं कृत्वा आक्रमणकारीं युक्रेन-सेनाम् एकस्मिन् एव क्षणे प्रतिहृतवान् तथापि बालकाः सहितं ३० अधिकाः जनाः घातिताः आसन् तदनन्तरं रूसीराष्ट्रीय-आतङ्कवाद-विरोधी-समित्या कुर्स्क-बेल्गोरोड्-ब्रायनस्क-क्षेत्रेषु आतङ्कवाद-विरोधी-कार्य-व्यवस्थां कार्यान्वितं भविष्यति इति घोषितम्, कुर्स्क-क्षेत्रस्य ७६,००० तः अधिकाः निवासिनः सुरक्षितस्थानेषु निष्कासिताः सन्ति अवश्यं प्रतिकाररूपेण कीव्, पूर्वमध्ययुक्रेन इत्यादिषु बह्वीषु क्षेत्रेषु वायुरक्षासायरनानि अपि ध्वनितवन्तः, तनावाः च उष्णतां गन्तुं प्रवृत्ताः आसन् ।

परन्तु उत्तर अमेरिकापर्यन्तं दूरं मेक्सिकोदेशः एतत् सर्वं पूर्वमेव पूर्वानुमानं कर्तुं न शक्तवान् । रूसदेशे मेक्सिकोदेशस्य दूतावासस्य उद्धृत्य रूसीमाध्यमानां अनुसारं मेक्सिकोदेशेन अक्टोबर्-मासस्य प्रथमदिनाङ्के मेक्सिकोदेशस्य नूतनराष्ट्रपतिस्य शेनबामस्य उद्घाटनसमारोहे भागं ग्रहीतुं रूसदेशः आधिकारिकतया आमन्त्रितः अस्ति। यथा पुटिन् स्वयमेव भागं गृहीतवान् वा इति?